Enter your Email Address to subscribe to our newsletters

हमीरपुरम्, 2 नवंबरमासः (हि.स.)। उत्तरप्रदेशस्य हमीरपुरजनपदस्य सरीलाक्षेत्रे स्थिते जमखुरीग्रामे रविवासरे द्विदिवसीये मेले आयोज्यमाने बुन्देलखण्डस्य प्रसिद्धं नृत्यं “दिवाली” इति सम्पन्नम्। अस्मिन् आयोजनमध्ये बांदा मंगरोठ जरिया जरिया सेकण्ड जमखुरी महोबा मंगरोठ सेकण्ड जरिया तृतीय इत्येतानि दलानि सहभागीनि भूतानि।
दूरप्रदेशात् बांदातः आगत्य कन्यकाभिः दीपावलीनृत्ये मनोहरं वातावरणं निर्मितम्। ताः कन्यकाः दंडैः स्वकौशलं प्रदर्श्य दर्शकान् दन्तानां मध्ये अङ्गुलीनां निक्षेपणाय प्रेरितवत्यः। महोबात आगता टीम अपि दिवालीनृत्यस्य प्रस्तुतिं कृत्वा सर्वेषां प्रशंसां लब्धवती। जमखुरीदलम् “लठमारदिवाली” इति प्रदर्श्य जनान् तालिवादनाय प्रेरितवद्भिः। जरियादलम् अपि मनोहराणि कौशलानि दर्शितवद्भिः। मंगरोठदलम् प्रतियोगिताम् अधिकं रंगारङ्गतया पूरितवद्भिः।
अन्ते बांदात आगता दिवालीदलम् विजेता इति घोषितं, सर्वेभ्यः आक्रीडिभ्यः एकादशसहस्र-रूप्यकाणि दत्वा सम्मानः कृतः। रात्रौ तु रामलीलामण्डलेन गहरौलीस्थेन “धनुष्यज्ञस्य” मंचनं सम्पन्नम्।------------
हिन्दुस्थान समाचार