वित्तमन्त्री सुरेशखन्ना इत्यनेन ढाईघाटे आयोज्यममेलायाः उद्घाटनं कृतम्, तेन स्वीयाः उपलब्धयः अपि गण्यन्ते स्म।
फर्रुखाबादः , 2 नवंबरमासः (हि. स.) उत्तरप्रदेशराज्यस्य वित्तमन्त्री सुरेशखन्ना इत्यनेन रविवासरे गङ्गातटे स्थिते ढाईघाटे आयोज्यमानस्य मेले उद्घाटनं कृतम्। अस्मिन् अवसरि तेन योगिसरकारस्य उपलब्धयः गणयित्वा उक्तं यत् मुख्यमन्त्री योगीआदित्यनाथेन फर्रुख
फर्रुखाबाद।मेले का उद्घाटन करते वित्तमंत्री सुरेश खन्ना


फर्रुखाबादः , 2 नवंबरमासः (हि. स.) उत्तरप्रदेशराज्यस्य वित्तमन्त्री सुरेशखन्ना इत्यनेन रविवासरे गङ्गातटे स्थिते ढाईघाटे आयोज्यमानस्य मेले उद्घाटनं कृतम्। अस्मिन् अवसरि तेन योगिसरकारस्य उपलब्धयः गणयित्वा उक्तं यत् मुख्यमन्त्री योगीआदित्यनाथेन फर्रुखाबादनगरं गङ्गा-एक्स्प्रेसमार्गेण संयोजयितुं सप्तसहस्रं चतुःशतं च कोट्यधिकं रूप्यकं प्रदत्तम्, येन जनाः अल्पे काले स्वयात्रां सम्पादयितुं शक्नुवन्ति इति।

महाकुम्भमेलनिमित्तं आरक्षकसेवायाः प्रशंसां कुर्वन् तेन उक्तं यत् आरक्षकैः तत्र ऐतिहासिकं कार्यं कृतम्। राज्यसर्वकारः सर्वेषु क्षेत्रेषु विकासस्य कीर्तिमान् स्थापयति, स च विकासः जनानां गृहेभ्यः आरभ्य कृषिक्षेत्रपर्यन्तं सम्प्राप्तः अस्ति। अत एव मुख्यमन्त्रिणा फर्रुखाबादनिवासिनां कृते सप्तसहस्रं चतुःशतं च कोट्यधिकं रूप्यकं दत्त्वा लिंक-एक्स्प्रेसवे अनुमोदितः अस्ति, येन पञ्चघण्टासु मेरठतः प्रयागराजं यावत् गन्तुं शक्यते, अनेन मार्गे वाहनानां वेगः एकशतद्वादश-किलोमीटर-प्रतिघण्टा अनुमतिः अस्ति इति।

अखिलेशयादवं लक्ष्यीकृत्य योगिसरकारस्य मन्त्रिणा उक्तं यत् समाजवादीपक्षस्य अध्यक्षस्य अखिलेशयादवस्य चश्मकं केवलं नकारात्मकं पश्यति, अत एव स नकारात्मकमेव वक्तुम् आचरति। अधुना उत्तरप्रदेशराज्यस्य राजस्वं अष्टवर्षेभ्यः अधिकं कालं यावत् अधिशेषं स्थितम्, यत् स्वयमेव महान् विषयः अस्ति। गङ्गातटे स्थितः ढाईघाटस्य मेला अधुना आरब्धः एकमासपर्यन्तं प्रवर्तिष्यते। अस्य अवधौ सम्पूर्णः घाटः जनसमूहेन परिपूर्णः भविष्यति। अस्य मेलायाम् आयोजनं जनपदपरिषद् शाहजहाँपुरं करोति।

हिन्दुस्थान समाचार / Dheeraj Maithani