Enter your Email Address to subscribe to our newsletters

वाराणसी, 2 नवंबरमासः (हि.स.)।उत्तरप्रदेशस्य धार्मिकनगरी वाराणस्यां (काश्यां) कार्तिकपूर्णिमापर्वणः पूर्वं विविधानि धार्मिकसांस्कृतिककार्यक्रमाणां तयारी अन्त्यावस्थायां प्रवर्तते। केदारघाटस्थिते श्रीविद्यामठे ज्योतिष्पीठाधीश्वरः जगद्गुरुः शङ्कराचार्यः स्वामी अविमुक्तेश्वरानन्दः सरस्वती इत्यस्य सान्निध्ये त्रिदिवसीयः पूर्णिमामहोत्सवः त्रितीयदिनाङ्के नवम्बरमासस्य तृतीये दिनाङ्के सोमवारे आरभ्यते। प्रथमे दिने त्रयोदश्यां कविदम्दारबनारस्य नेतृत्वे आयोजिते कविसम्मेलने कवयः काव्यपाठं करिष्यन्ति। एतां सूचनाṃ रविवासरे मठस्य प्रवक्ता संजयपाण्डेय इत्यनेन प्रदत्ता।
ते अवदन् यत् देवदीपावलिपर्वान्तं यावत् काश्यां निवसन् शङ्कराचार्यः स्वामी अविमुक्तेश्वरानन्दः सरस्वती इत्यस्य सान्निध्ये विविधानि धार्मिकानुष्ठानानि अपि भविष्यन्ति। पूर्णिमामहोत्सवस्य द्वितीये दिने चतुर्दश्यां (चतुर्थे नवम्बरदिनाङ्के) डॉ दिव्याश्रीवास्तवेन नेतृत्वे विख्यातकलाकाराः नृत्यनाटिकां प्रस्तुत्य दास्यन्ति। तृतीये दिने पूर्णिमायां डॉ श्रावणीविश्वासशारवनीमुखर्जी नेतृत्वं कृत्वा विख्यातकलाकाराः शङ्कराचार्यमहाराजं भक्तांश्च प्रति भावविभोरकरान् भजनान् प्रस्तुत्य करिष्यन्ति।
ते अवदन् यत् त्रिदिवसीयः पूर्णिमामहोत्सवः ब्रह्मचारी परमात्मानन्दस्य कुशलमार्गदर्शनेन हजारीकीर्तनारायणशुक्लस्य संयोजनेन च आयोजितः भविष्यति। उक्तं च यत् देवदीपावलिपर्वणः काश्यां विशेषं महत्वं धारयति। पौराणिककथायां निर्दिष्टं यत् यदा भगवान् शिवः त्रिपुरासुरं हत्वा समस्तान् देवान् प्रहर्षयामास तदा ते देवाः कृतज्ञतां प्रदर्शयितुं भगवानं शिवं च अभिनन्दयितुं काशीनगरीं आगत्य गङ्गातटे दीपोत्सवं आयोजितवन्तः। तस्मात् आरभ्य अद्यावधि देवैः आरब्धः स उपक्रमः प्रत्येकः काशिवासी हर्षोल्लासेन प्रति वर्षं आचरन्ति।
---------------
हिन्दुस्थान समाचार