नाइजीरियायां पुनःरुष्टष्ट्रंपः, अमेरिकीयुद्धविभागाय कार्यवाहीं कर्तुं कथितवान्
वॉशिंगटनम्, 2 नवंबरमासः (हि.स.)। अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पस्य नाइजीरियासर्वकारस्य विरुद्धं क्रोधः निरन्तरं वर्धते। ट्रम्पः नाइजीरियादेशाय मुक्तं धमकीम् अयच्छत् यत् सः अमेरिकीयुद्धविभागं कार्यवाहीं कर्तुं सज्जतां कर्तुं निर्देशति इति। ट्रम्
नाइजीरिया को ट्रंप की धमकी


वॉशिंगटनम्, 2 नवंबरमासः (हि.स.)। अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पस्य नाइजीरियासर्वकारस्य विरुद्धं क्रोधः निरन्तरं वर्धते। ट्रम्पः नाइजीरियादेशाय मुक्तं धमकीम् अयच्छत् यत् सः अमेरिकीयुद्धविभागं कार्यवाहीं कर्तुं सज्जतां कर्तुं निर्देशति इति।

ट्रम्पः पूर्वं द्वौ दिवसौ पूर्वं नाइजीरियासर्वकाराय इस्लामिककट्टरपंथीसमूहेषु ईसाईजनसंख्यां लक्ष्यं कृत्वा आरोपं कृतवान् आसीत्। नाइजीरियादेशस्य राष्ट्रपतिः बोला अहमद तिनुबुः अमेरिकीराष्ट्रपतिस्य आरोपं खण्डयित्वा नाइजीरियादेशः धार्मिकरूपेण असहिष्णुः देशः इति वक्तुं गलतः इति अवदत्।

स्वस्य नवीनतमधमकीयां ट्रम्पः ट्रुथ् सोशल इत्यत्र लिखितवान् यत् यदि नाइजीरिया-सर्वकारः ईसाई-धर्मस्य वधस्य अनुमतिं निरन्तरं ददाति तर्हि तदर्थं सर्वा अमेरिकी-साहाय्यं तत्क्षणमेव स्थगितम् भविष्यति, एतानि भयानक-अत्याचाराणि कुर्वन्तः इस्लामिक-आतङ्कवादिनः समाप्ताः भविष्यन्ति इति

ट्रम्पः नाइजीरिया-सर्वकारं अस्मिन् विषये तत्कालं कार्यवाही कर्तुं चेतवति स्म, कठोररूपेण उक्तवान् यत्, अहं मम युद्धविभागं सम्भाव्यकार्याणां कृते सज्जः भवितुम् निर्देशं ददामि। यदि वयं आक्रमणं कुर्मः तर्हि तत् द्रुतं,भयंकरं, समुचितं च भविष्यति, यथा अस्माकं प्रिय-ईसाई-जनानाम् उपरि आक्रमणं कुर्वन्तः आतङ्कवादिनः।

नाइजीरियादेशस्य जनसंख्या प्रायः २३ कोटिः अस्ति, यत्र मुस्लिसजनानां ईसाईजनानां च संख्या प्रायः समाना अस्ति । बोको हरम इत्यादीनां क्रूर-आतङ्कवादीनां संस्थानां हिंसाभिः देशः चिरकालात् व्याप्तः अस्ति । अमेरिकादेशेन मुस्लिम-उग्रवादीनां समूहैः अद्यतनकाले ईसाईजनानाम् सामूहिकहत्यायाः विषयः बहुवारं उत्थापितः, यस्य दावो नाइजीरियासर्वकारेण सपाटतया अङ्गीकृतः।

नाइजीरियादेशः गतजुलाईमासात् आरभ्य अमेरिकादेशस्य निरीक्षणे अस्ति, यदा सः अनेके आफ्रिकादेशेषु स्वस्य अवैधप्रवासिनः स्वदेशं प्रत्यागन्तुं भारं दत्तवान्। नाइजीरियादेशः पूर्वमेव २३ कोटिजनसंख्यां, पूर्वमेव त्वरितस्वदेशीपरिस्थितिं च उद्धृत्य एतान् आप्रवासिनः स्वीकर्तुं सपाटतया अस्वीकृतवान् । अमेरिकीप्रस्तावः कस्यापि दबावेन वा प्रेरणायां वा स्वीकुर्वितुं न अस्वीकृतवान् । नाइजीरियादेशस्य विदेशमन्त्री यूसुफ तुगरः अवदत् यत् अमेरिकादेशेन आफ्रिकादेशेषु दबावं दातुं वीजाप्रतिबन्धः, शुल्कवृद्धिः इत्यादयः उपायाः कृताः। ट्रम्पः आफ्रिकादेशान् अमेरिकादेशात् निर्वासितान् भयंकरान् वेनेजुएलादेशस्य अपराधिनः ग्रहीतुं बाध्यान् करोति।

----

हिन्दुस्थान समाचार