संस्थाभ्यः समाज हिते सदैव अग्रसरैः वर्तितव्यः - न्यायमूर्तिः सूर्य प्रकाश केसरवानी
-महर्षि कश्यपस्य मूर्ति ज्ञान गंगायाः प्रभावः स्थापनीयः गणेश केसरवानी-महापौरः अकरोत् महर्षि कश्यप मुनेः मूर्तेः अनावरणम् प्रयागराजः, 02 नवम्बरमासः (हि.स.)।केसरवानीशिक्षासमित्या द्वारा माँ सरस्वतीपूजनोत्सवः तथा कश्यपमुनिमूर्तेः अनावरणम् इत्येतौ उ
कश्यप मुनि की मूर्ति का अनावरण


-महर्षि कश्यपस्य मूर्ति ज्ञान गंगायाः प्रभावः स्थापनीयः गणेश केसरवानी-महापौरः अकरोत् महर्षि कश्यप मुनेः मूर्तेः अनावरणम्

प्रयागराजः, 02 नवम्बरमासः (हि.स.)।केसरवानीशिक्षासमित्या द्वारा माँ सरस्वतीपूजनोत्सवः तथा कश्यपमुनिमूर्तेः अनावरणम् इत्येतौ उत्सवौ केसरविद्यापीठइण्टरकॉलेजस्य प्राङ्गणे रविवासरे महान् उत्साहेन सम्पन्नौ। अस्य उद्घाटनं मुख्यातिथिभ्यां उच्चतन्यायालयस्य न्यायमूर्तिना सूर्यप्रकाशकेसरवानीय नाम्ना तथा महापौरें गणेशकसरवानीय नाम्ना मातुः सरस्वत्याः मूर्तौ माल्यार्पणं दीपप्रज्वलनं च कृत्वा कृतम्।

अस्मिन् अवसरः सभां संबोध्य न्यायमूर्तिः सूर्यप्रकाशकेसरवानी नाम्ना उक्तवान्— “केसरवानीशिक्षासमितेः उपलब्धयः उल्लेखनीयाः सन्ति। एतादृशाः सामाजिकक्षेत्रे सेवायां प्रवृत्ताः संस्थाः समाजहिताय नित्यं अग्रे गन्तव्या इति।”

महापौरः गणेशकसरवानी महर्षेः कश्यपमुनेः प्रतिमाम् अनावृत्य उक्तवान् यन्महर्षिः कश्यपः सप्तर्षिषु गणनीयः, तपस्यायाः ज्ञानस्य च ज्योतिः अस्ति। अस्य मूर्तिः प्रयागनिवासिनः नित्यं ज्ञानगङ्गायाः प्रभावे स्थितान् करिष्यति।”

तस्मिन् अवसरः केसरवानीशिक्षासमित्या समितेः पत्रिकायाः विमोचनं अपि कृतम्।

समितेः अध्यक्षः शिवकुमारवैष्णव नाम्ना उक्तवान्— “समितिः स्थापनेः कालात् अद्य पर्यन्तं प्रतिवर्षं दरिद्राणां दुर्बलानां च वस्त्रसहाय्यं करोति, मेधावीविद्यार्थिभ्यश्च छात्रवृत्तिं प्रददाति।”

सहायकप्रबन्धकः सतीशचन्द्रकेसरवानी नाम्ना सर्वान् स्वागतवान्, सः च उक्तवान्— “एतादृशेषु आयोजनेषु लब्धा ऊर्जा नित्यं सकारात्मकदिशां ददाति।”

माध्यमप्रभारी राजेशकसरवानी नाम्ना उक्तवान्— “अस्मिन् अवसरः समाजस्य ११० मेधावीविद्यार्थिनः छात्रवृत्त्या सम्मानिताः, २६० नारीभ्यश्च मान्यसहाय्यं प्रदत्तं च।”

अस्मिन् कार्यक्रमे विश्वनाथप्रसादकेसरवानी, भूपेन्द्रनाथगुप्त, विनोदकुमारकेसरवानी, प्रमिलकेसरवानी, एस् एन् केसरी हैदराबाद, राजीवगुप्त जबलपुर, संजयकेसरी पश्चिमबङ्गाल, डॉ एम् के गुप्त वाराणसी, प्रबन्धक ओ पी गुप्त, तीरथराजगुप्त, विजयवैश्य, रमेशचन्द्रकेसरवानी, वीरेन्द्रकेसरवानी, कन्हैयालालगुप्त इत्यादयः उपस्थिताः आसन्।

हिन्दुस्थान समाचार