Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, 02 नवम्बरमासः (हि.स.)। आम-आदमीपक्षस्य (आ.आ.पा.) अवधप्रान्ताध्यक्षः श्रीविनयपटेलः रविवासरे प्रदेशकार्यालये लखनऊ-नगरे आयोजिते पत्रकारपरिषद्सत्रे उक्तवान् यत् प्रत्येकस्य शासनस्य स्वीयाः प्राथमिकताः भवन्ति। केषाञ्चन शासनानां प्राथमिकतासु विद्यालयाः च चिकित्सालयाश्च भवन्ति, अन्येषां तु उन्मादप्रसारकानां संरक्षणं, दङ्गोत्पादनं, द्वेषवितरणं च एव अन्तर्भवति।
उत्तरप्रदेशस्य स्वास्थ्यव्यवस्थायाः विषये विनयपटेलः अवदत् —
“अतीतान्यष्टवर्षाणि यावत् उत्तरप्रदेशस्य जनाः चिकित्सालयान् विद्यालयांश्च कृते द्वारद्वारं भ्रमन्ति। अस्य सर्वकारस्य प्राथमिकता न चिकित्सालयाः न वा स्वास्थ्यसेवाः, किन्तु हिन्दुमुस्लिम-मन्दिरमस्जिद-कब्रस्थानश्मशानराजनीतिः एव अस्ति।”
सः अवदत् — “अद्य उत्तरप्रदेशस्य स्वास्थ्यव्यवस्था एवमेव दुर्दशां प्राप्ता यत् नवतिदशके इयं स्थितिः श्रेयान् आसीत्।”
सः पुनरपि उक्तवान् —
“प्रत्यहं समाचारपत्रेषु तादृशाः समाचाराः आगच्छन्ति ये प्रदेशस्य स्वास्थ्यव्यवस्थायाः वेदनाम् आविष्कुर्वन्ति। लखनऊजनपदे चिकित्सालयेषु वेंटिलेटरयन्त्रं नास्ति। यदि मन्त्रीणां वाहनश्रेणी यत्र मार्गेण गच्छति तत्र एव कश्चन रोगी गोयानायां गच्छति चेत्, मार्गस्य दुरवस्थां दृष्ट्वा मन्त्री अपि लज्जितः स्यात्।”
विनयपटेलः अवदत् —
“सिद्धार्थनगर-हापुड़-आद्येषु जनपदेशु स्थिताः प्रथमिकचिकित्साकेन्द्राः (पी.एच.सी.) एवं मध्यमचिकित्साकेन्द्राः (सी.एच.सी.) एवमवस्थायाः सन्ति यत् तत्र पशोः अपि उपचारः न सम्भवेत्। एतेषां केन्द्राणां स्थितिरीक्षणेन ज्ञायते यत् शासनं ग्रामजनानां विषये निरपेक्षं भवति।”
चिकित्सालयानां मध्ये कृष्णविक्रय-परिशोधक्रीडाः प्रवर्तन्ते
विनयपटेलः उक्तवान् —
“उत्तरप्रदेशस्य राजकीयचिकित्सालयेषु उपचारः नाममात्रः एव। रोगिणः प्रत्येकं लघु-महद् वस्तुं बहिः क्रीणीतुम् आदेशं प्राप्नोति। अल्ट्रासाउंड्, एक्स्-रे, रक्तपरीक्षा, इंजेक्शन, यावत् रुई-औषधयोः अपि बहिः क्रीतिः भवति।”
सः अवदत् —
“प्रत्येकचिकित्सालयस्य बहिः मध्यस्थाः प्रतिनिधयश्च जालवत् विस्तीर्णाः सन्ति। ते रोगिणं निजीकृतकेन्द्रेषु प्रेषयन्ति। तस्मात् उत्पन्नं धनं च अपरपर्यायेन पी.एच.सी.-सी.एच.सी.-परिचारकभ्यः आरभ्य उपमुख्यमन्त्रिपर्यन्तं गच्छति। यदि एतादृशं न स्यात्, तर्हि उपमुख्यमन्त्री ब्रजेशपाठकस्य निरीक्षणयात्राः केवलं दिखावा न स्युः।”
सुल्तानपुरस्य उदाहरणम् — जनतायाः जयः
विनयपटेलः उक्तवान् —
“अद्यतनकाले सुल्तानपुरजनपदे जयसिंहपुरविधानसभाक्षेत्रस्य बीरसिंहपुरशतशय्याचिकित्सालये आमआदमीपक्षेन विरोधं प्रदर्शनं च कृतम्। तत्र ओ.पी.डी. मध्ये वैद्यः नासीत्, अल्ट्रासाउंड् सप्ताहे केवलम् एकस्मिन् दिवसे एव अभवत्। त्रिदिवसीयप्रदर्शनानन्तरं अद्य तत्र सप्ताहे चत्वारः दिवसाः अल्ट्रासाउंड् भवति, पञ्च षट् वैद्याः नियमिततया ओ.पी.डी. मध्ये उपविशन्ति। तथापि औषधयोः क्रयः बहिः एव अनिवार्यः अस्ति।”
आमआदमीपक्षस्य घोषणम्
विनयपटेलः अवदत् —
“यदि शासनं शीघ्रं स्वास्थ्यव्यवस्थायां परिष्कारं न करिष्यति, तर्हि आमआदमीपक्षः सांसदेन श्रीसञ्जयसिंहेन नेतृत्वे समग्रे उत्तरप्रदेशे महान् आन्दोलनं आरप्स्यति।”
सः अन्ते उक्तवान् —
“शासनं कस्यापि भवतु, जनकार्यं तु आमआदमीपक्षः एव करिष्यति।”
हिन्दुस्थान समाचार / Dheeraj Maithani