हुतात्मदिवसस्य अवसरपर्यन्तं बजरंगदलस्य कार्यकर्तारः रक्तदानं कृतवन्तः।
कस्यचित् प्राणान् रक्षामहे — आगच्छ, रक्तदानं कुर्मः। लखनऊनगरम्,02 नवम्बरमासः (हि.स.)। अयोध्यानगरे कारसेवकानां बलिदानं संघर्षं च स्मरन्तः हुतात्मादिवसस्य अवसरपर्यन्तं रविवासरे लखनौस्थे बलरामपुर-चिकित्सालये बजरंगदलस्य कार्यकर्तारः रक्तदानं कृतवन्तः
रक्तदान करते बजरंग दल के कार्यकर्ता


कस्यचित् प्राणान् रक्षामहे — आगच्छ, रक्तदानं कुर्मः।

लखनऊनगरम्,02 नवम्बरमासः (हि.स.)। अयोध्यानगरे कारसेवकानां बलिदानं संघर्षं च स्मरन्तः हुतात्मादिवसस्य अवसरपर्यन्तं रविवासरे लखनौस्थे बलरामपुर-चिकित्सालये बजरंगदलस्य कार्यकर्तारः रक्तदानं कृतवन्तः। अस्मिन् अवसरे विश्वहिन्दूपरिषदः अवधप्रान्तस्य संगठनमन्त्री विजयप्रतापः कार्यकर्तॄन् उत्साहयन् अवदत् यत् बजरंगदलः प्रतिवर्षं बलिदानिनां कारसेवकानां स्मरणार्थं हुतात्मादिवसस्य आयोजनं करोति। वयं तेषां बलिदानं त्यागं संघर्षं च कोटिशः नमामः, तथा च समाजस्य नागरिकान् अपि आह्वयामः यत् — बचाओ किसी के प्राण, आओ करें रक्तदान — इत्यस्य भावेन सर्वे अपि प्रतिवर्षं कमपि एकं रक्त-एककं दद्यात्, येन कस्यचित् प्राणाः रक्षिताः स्युः।

अस्मिन् प्रसंगे प्रान्तविशेषसंपर्कप्रमुखः विभवः, बजरंगदल-विभागसंयोजकः विजयबजरङ्गी, जिलासंगठनमन्त्री समरेन्द्रप्रतापसिंहः, लखनौपश्चिमजिलामन्त्री पंकजतिवारी, पश्चिमजिलासंयोजकः यादवेन्द्रः, सेवाप्रमुखः नीरजशर्मा, जितेन्द्रराजपूतः, शिवहरिः, नवलशर्मा च अन्ये च दशाधिककार्यकर्तारः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / Dheeraj Maithani