गुरु नानक देवस्य प्रकाशोत्सवे भक्त्या वीरतया स्नाता मीरजापुरस्य शोभायात्रा
मीरजापुरम्, 2 नवंबरमासः (हि.स.)।सिखसम्प्रदायस्य प्रथमगुरोः श्रीगुरुनानकदेवमहात्मनः प्रकाशोत्सवस्य पावने अवसरः रविवासरे नगरे भव्याः शोभायात्रा आयोजिता आसीत्। अस्यां शोभायात्रायां भक्तेः श्रद्धायाः वीरतायाः च अद्भुतं संगमं दृष्ट्वा सम्पूर्णं नगरं “वा
नगर में निकली भव्य शोभायात्रा


मीरजापुरम्, 2 नवंबरमासः (हि.स.)।सिखसम्प्रदायस्य प्रथमगुरोः श्रीगुरुनानकदेवमहात्मनः प्रकाशोत्सवस्य पावने अवसरः रविवासरे नगरे भव्याः शोभायात्रा आयोजिता आसीत्। अस्यां शोभायात्रायां भक्तेः श्रद्धायाः वीरतायाः च अद्भुतं संगमं दृष्ट्वा सम्पूर्णं नगरं “वाहेगुरुजीकाखालसा, वाहेगुरुजीकीफतेह” इत्यस्य जयघोषेण निनादितम्।

एषा शोभायात्रा रतनगञ्जगुरुद्वारात् आरभ्य डंकीनगञ्ज, गिरिधरचौराहं, खजांचीचौराहं, घंटाघरं, त्रिमुहानिं, नारघाटं, नवीनटॉकीजं, लालडिग्गिं, गणेशगञ्जं, इमरतीरोडं च इत्यानि मार्गाणि गत्वा पुनः गुरुद्वारं प्राप्तवती। मार्गे श्रद्धालुभिः पुष्पवृष्ट्या शोभायात्रायाः स्वागतं कृतम्।

अस्याः शोभायात्रायाः मुख्याकर्षणं आसीत् खालसापन्थस्य वीरदस्तस्य अद्भुतं प्रदर्शनम्। परम्परागतनीलवस्त्रैः भूषिताः खालसवीराः स्वसाहसिकक्रीडाभिः जनान् मोहितवन्तः। कश्चन नेत्रपट्टिकां बन्ध्य खड्गेन मुखस्थितं केलें छित्त्वा प्रदर्शितवान्, अपरः शिरस्थं सेबफलं एकेन वारं द्विधा छित्तवान्। त्रयः सरदाराः शरीरस्थेषु कीलायुक्तपाटेषु स्थाप्य तेषु उपरि शिलाभङ्गं कुर्वन्तः अद्भुतं साहसं दर्शितवन्तः।

मार्गे सर्वत्र यात्रिकाणां श्रद्धालूनां च कृते शरबतप्रसादलङ्गरसेवायाः व्यवस्था कृता आसीत्। सम्पूर्णे नगरे गुरुबाण्याः मधुरध्वनयः अनुगूञ्जन्त्यः वातावरणं आध्यात्मिकभावेन पूर्णं कृतवन्त्यः।

शोभायात्रायाः अनन्तरं गुरुद्वारपरिसरे विशेषः कीर्तनदरबारः आयोजितः, यत्र रागीजथानां द्वारा गुरुवाण्या गायनं कृतं, गुरुनानकदेवस्य गुरुगोविन्दसिंहस्य च जीवनसम्बद्धानि प्रेरणादायकानि प्रसङ्गानि स्मारितानि च।

गुरुद्वारप्रबन्धकसमितेः पदाधिकारिणः अवदन् यत् “गुरुनानकदेवस्य जीवनं मानवतायाः समत्वस्य सत्यस्य च आदर्शः अस्ति, तस्य सन्देशः अद्यापि समाजं प्रेमैक्ययोः दिशि प्रेरयति” इति। अस्मिन् अवसरः स्त्रियां बालकानां भक्तजनानां च महान् समुदायः एकत्रीतः आसीत्, येन सम्पूर्णं नगरं दिव्ये आध्यात्मिके उत्सवे निमग्नं जातम्।

----------------

हिन्दुस्थान समाचार