Enter your Email Address to subscribe to our newsletters

मुंबईनगरम्, 02 नवंबरमासः (हि.स.)। महाराष्ट्रे सातारा–जिलायाः फलटण–उपजिला–रुग्णालये कार्यरतायाः महिला–चिकित्सिकायाः आत्महत्याकाण्डस्य अनुसन्धानार्थं विशेष–निरीक्षणदलः (एस.आई.टी.) गठनं कृतम्।
अस्मिन् निर्णये आईपीएस अधिकारी तेजस्वी सातपुते तस्य एस.आई.टी्–टीमायाः अध्यक्षतां वहिष्यन्ति। गृहविभागस्य सूत्रैः उक्तं यत्, फलटण–डॉ. आत्महत्याकाण्डस्य गत्यन्तरे प्रश्नाः उत्पन्नाः सन्ति। अतः शनिवासरस्य रात्रौ विशेष–निरीक्षणदलस्य गठनं निर्णयितम्। एस.आई.टी् तत्कालम् अन्वेषण आरम्भं करिष्यति। तेजस्वी सातपुते 2012–बैचस्य आईपीएस अधिकारी अस्ति, यया सतारा तथा सोलापुरजपदे आरक्षकाधिक्षकः पदे कार्यं कृतम्।
उल्लेखनीयं यत्, उक्त महिला चिकित्सिका 23 अक्टूबर 2025 तारेखायां आत्महत्यां कृतवती। तस्यकाले तस्य हस्ते एकः आत्माहनन–टिप्पणी प्राप्ता। तस्यां टिप्पण्याम् आरक्षक–उपनिरीक्षकः गोपाल् बदने तथा प्रशांतबनकर इत्येते आरोपिताः निर्दिष्टाः। आरक्षकः उभयोः आरोपिणोः निग्रहणं कृतवान्। वर्तमानकाले उभे न्यायिक–निग्रहणान्तर्गतं वर्तन्ते।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता