झांसी: 10 मासेषु 753 रोगिभ्यः 7246 पर्यायेषु अलभत निःशुल्कं डायलिसिससौविध्यम्
किडनी संबद्धरोगिभ्यः पीडितरोगिणां जीवनस्य कोषस्य च रक्षायां सहायकं सिद्ध्यति हीमो डायलिसिस यूनिट झांसी, 20 नवंबरमासः (हि.स.)। योगीसर्वकारस्य प्रयासेन उत्तरप्रदेशस्य झाँसीजिलाचिकित्सालये पीपीपीमाडेलनाम्नि पद्धत्याः आधारेण सञ्चालितं हीमो डायलिसिस
झांसी का हीमो डायलिसिस यूनिट


जानकारी देते सेंटर मैनेजर


किडनी संबद्धरोगिभ्यः पीडितरोगिणां जीवनस्य कोषस्य च रक्षायां सहायकं सिद्ध्यति हीमो डायलिसिस यूनिट

झांसी, 20 नवंबरमासः (हि.स.)।

योगीसर्वकारस्य प्रयासेन उत्तरप्रदेशस्य झाँसीजिलाचिकित्सालये पीपीपीमाडेलनाम्नि पद्धत्याः आधारेण सञ्चालितं हीमो डायलिसिस इकाइं शतशः रोगिणां जीवनरक्षणे सहायकरूपेण प्रतिष्ठिता अस्ति। आर्थिकदुर्बलानां जनानां कृते एषा महान् उपशरणा भवति। झाँसीस्थितस्य डायलिसिस इकायां गतदशमासेषु सप्तत्रिंशत्सहस्राधिकानां रोगिणां विनामूल्यं डायलिसिस सेवा सप्तसहस्रचतुश्चत्वारिंशदधिकवारं प्रदत्ता अस्ति।

झाँसीजिलाचिकित्सालये स्थितस्य अस्य डायलिसिस इकायाः लाभं झाँसीजनपदस्य रोगिणः सह अन्यनिकटस्थजनपदानां रोगिणो अपि प्राप्नुवन्ति। अस्मिन् वर्षे अर्थात् द्विसहस्रपञ्चविंशत्यां जनवरीमासात् अक्टोबरमासपर्यन्तं सप्तशतमधिकत्रयोनवतिवर्ष्मिणः रोगिणः विनामूल्यडायलिसिससेवां सप्तसहस्रचतुश्चत्वारिंशदधिकवारं प्राप्नुवन्ति। अस्मिन् इकायां दश डायलिसिस यन्त्रम् उपकल्पितम् येन सहायतया सेवा दीयते। सर्वाः सेवाः रोगिणेभ्यः विनामूल्यं प्रदीयन्ते।

ललितपुरजनपदस्य तालबेहटखण्डस्थे गणेशपुरा नाम्नि मोहल्ले वसन् राजाराम नामकः पुरुषः वृक्कव्याधिना पीड्यते। सः प्रायेण वर्षमेकं झाँसीजिलाचिकित्सालये डायलिसिससेवाम् प्राप्नोति। पूर्वं सः निजीकेन्द्रेषु डायलिसिससेवां लभमानः आसीत् यत्र प्रत्येकवारं डायलिसिसकृत्ये द्विसहस्रपञ्चशतं रूप्यकाणि व्ययितानि भवन्ति स्म। कृषकपरिवारसम्बद्धस्य राजारामस्य गृहधनं सर्वं तत्रैव व्ययितम्।

केनचिदेव तस्मै झाँसीजिलाचिकित्सालयस्य विनामूल्यडायलिसिस इकायायाः विषये सूचना प्रदत्ता येन प्रेरितः सः निरन्तरं तत्रैव सेवां प्राप्नोति। परिजनाः वदन्ति यत् राजारामस्य मासे दशवारं द्वादशवारं वा डायलिसिस भवति।

झाँसीजिलाचिकित्सालये सञ्चालितस्य हीमो डायलिसिस इकायाः केन्द्रव्यवस्थापकः अनिलबुन्देला नामधेयः अवदत् यत् अस्मिन् इकायां सर्वाः सेवाः विनामूल्यं प्रदीयन्ते। झाँसीजनपदस्य सह निकटस्थजनपदानां रोगिणः अपि अत्र आगत्य विनामूल्यं डायलिसिससेवां लभन्ते। इकायां डायलिसिसार्थं दश यन्त्राणि सन्ति।

---------------

हिन्दुस्थान समाचार