प्रदेशस्य नगरीय क्षेत्रेषु भूमिहीनपरिवारेभ्यः आवासीय भूमेः पट्टाधिकारं प्रदातुम् अभियानस्य शुभारंभः
भोपालम्, 20 नवंबरमासः (हि.स.)। मध्यप्रदेशराज्ये राज्यसरकारा नगरीयेषु प्रदेशेषु निवसतीभ्यः भूमिहीनाभ्यः आवासहीनाभ्यश्च परिवाराभ्यः आवासीयभूमेः पट्टाधिकारप्रदानार्थं गुरुवासरादारभ्य व्यापकं अभियानं प्रावर्तयत्। नगरीयप्रशासनविकासायुक्तेन संकेतभोंडवे
पट्टाधिकार प्रदान करने अभियान की हुई शुरूआत


भोपालम्, 20 नवंबरमासः (हि.स.)।

मध्यप्रदेशराज्ये राज्यसरकारा नगरीयेषु प्रदेशेषु निवसतीभ्यः भूमिहीनाभ्यः आवासहीनाभ्यश्च परिवाराभ्यः आवासीयभूमेः पट्टाधिकारप्रदानार्थं गुरुवासरादारभ्य व्यापकं अभियानं प्रावर्तयत्। नगरीयप्रशासनविकासायुक्तेन संकेतभोंडवे इत्यनेन उक्तं यत् एतत् अभियानं तृयोदशे दिसम्बर मासे द्विसहस्रपञ्चविंशतितमे वर्षे पर्यन्तं प्रवर्तिष्यते। अस्मै अभियानाय नगरीयविकासआवासविभागेन राजस्वविभागेन च संयुक्ताः दिशानिर्देशाः प्रकाशिताः सन्ति।

जनसंपर्काधिकाऱ्या मुकेशमोदिना गुरुवासरे दत्तां जानकारीं प्रतिपाद्य उक्तं यत् प्रधानमंत्रिणः आवासयोजना शहरी द्वितीयभागस्य अन्तर्गते बीएलसी एएचपी इति घटकानां सुचारूक्रीयान्वयनाय एषा पहल अत्यन्तं महत्वपूर्णा अस्ति। राज्यसरकारा वर्षे उन्नविंशतिचत्वारिंशे मध्यप्रदेशनगरीयप्रदेशानां भूमिहीनव्यक्तीनां पट्टाधिकारअधिनियमस्य संशोधनं कृत्वा पात्रतायाः तिथिं एकत्रिंशत् दिसम्बर द्विसहस्रविंशतितमे वर्षे इति निर्धारिता। तस्यां तिथौ यावत् सरकारीनगरनिकायविकासप्राधिकरणानां भूमिषु यथार्थतया काबिजाः ये केचन आवासहीनपरिवाराः स्युः ते सर्वे पट्टाधिकारलाभाय पात्राः भविष्यन्ति।

राज्यस्य सर्वेषु नगरीयप्रदेशेषु सर्वेक्षणकार्यं विंशतिः नवम्बरात् तृयोदशदिसम्बरपर्यन्तं भविष्यति। सूची चतुर्दशे दिसम्बरमासे प्रकाशितभविष्यति। याः काश्चन आपत्तयः सुझावाः वा आगच्छेयुः तेषां निराकरणानन्तरं एकोनत्रिंशे दिसम्बरमासे अंतिमसूची संबंधितेन जिलाकलैक्टरैः प्रकाशिताभविष्यति। एषा सूची संबंधितजिलाकार्यालयस्य वेबसाइटे विभागीयवेबसाइटे च mpurban gov in इति नाम्नि उपलब्धा भविष्यति।

प्रत्येकस्यां जिलायां सर्वेक्षणदलानि गठितानि भविष्यन्ति यत्र राजस्वाधिकारी प्रमुखपदं धारयन्ति। सर्वेक्षणकाले आधार ई के वाय सी आधारितसमग्र आई डी अनिवार्या भविष्यति। नगरीयविकासायुक्तेन इदं अपि स्पष्टं कृतं यत् सर्वेक्षणप्रक्रिया पारदर्शिनी सुचारू च भविष्यति। अंतिमसूचीप्रकाशनानन्तरं पात्रहितग्राहिभ्यः आवासीयभूमेः स्थायी अस्थायी च पट्टानां वितरणं चतुर्थे जनवरी द्विसहस्षट्षष्टितमे वर्षे आरभ्य विंशतिः फरवरीपर्यन्तं भविष्यति।

---------------

हिन्दुस्थान समाचार