Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 20 नवम्बरमासः (हि.स.)। असमस्य मुख्यमंत्री डॉ. हिमन्त बिस्व सरमा उक्तवान् – असम आंदोलनः राज्यस्य इतिहासस्य अतीव महत्वपूर्णः अध्यायः अस्ति, यस्य द्वारा असमिया समाजस्य आकांक्षा-संघर्षः अमररूपेण प्रकटितः।
मुख्यमंत्री बोधितवान् गुवाहाटी नगरस्य बोरागांव क्षेत्रे निर्माणाधीन असम आंदोलन शहीद स्मारकं आगामी 10 दिसम्बर 2025 दिने जनसम्प्रदायाय समर्पितं भविष्यति। अयं स्मारकः तेषां समस्त शहीदानां स्मृत्यर्थं निर्मितः, येषां स्वभूमेः, आत्मस्मितायाः च सम्मानस्य रक्षणार्थ सर्वोच्च बलिदानं कृतम्।
डॉ. हिमन्त बिस्व सरमा उवाच – मम शासनं चिरकालपर्यन्तं आन्दोलनस्य प्रत्येक शहीदं विनम्रतया च सम्मानपूर्वकं स्मरतु। स्मारकः केवलं एकः स्मृति-स्थलः नास्ति, किन्तु साहसस्य, त्यागस्य च मातृभूमेः प्रति अटूट प्रेम्णः प्रतीकः अस्ति, यः आगामि पीढ्यैः शान्ति, एकता न्याये च मूल्यानि संवर्धयितुं प्रेरयिष्यति।
-----------------
हिन्दुस्थान समाचार / अंशु गुप्ता