Enter your Email Address to subscribe to our newsletters

औरैया, 20 नवंबरमासः (हि.स.)।
व्यसनमुक्तभारताभियानस्य पञ्चवर्षसमाप्तेः अवसरं प्रति गुरुवासरे औरैयापुलिसकार्यालये विशेषकार्यक्रमः आयोजितः। अस्मिन् अवसरि पुलिसअधीकृतः अभिषेकभारती कार्यालये नियुक्तान् सर्वानधिकारिणः कर्मचरिणश्च नशामुक्तेः शपथं दत्वा अभियानस्य प्रभावकारिता वर्धयितुं आवहानम् अकरोत्।
एसपी अभिषेकभारती अवदत् यत् नशा व्यक्तेः परिवारस्य समाजस्य च कृते विनाशकारकं भवति। नशालसना न केवलं अपराधान् वर्धयति अपि तु युवानां भविष्यं बाधते। अतः पुलिसकर्मिणां कर्तव्यं वर्धते यत् ते स्वयम् अपि नशात् दूरं वर्तेरन् समाजे च अस्य विषये जागरूकतां प्रसारितुं प्रयतन्ताम्।
तेन पुलिसबलं प्रति एतत् संकल्पं दत्तम् यत् ते न नशं करिष्यन्ति न करविष्यन्ति न च नशसम्बद्धान् अपराधान् निरोद्धुं प्रयतिष्यन्ति। तेन सह प्रत्येकनागरिकस्य अस्मिन्नभियाने सम्यक् सहभागित्वं तथा नशस्य दुष्प्रभावेषु जागरूकता जनयितुं महत्त्वं दत्तम्।
कार्यक्रमे उपस्थिताः सर्वे अधिकारीणः कर्मचारिणश्च एकस्वरेण नशामुक्तसमाजस्य नशामुक्तराष्ट्रस्य च निर्माणे संकल्पं पुनरुक्तवन्तः अभियानस्य सफलतां प्रति पूर्णसहयोगं दातुं च प्रतिज्ञां कृतवन्तः।
---------------
हिन्दुस्थान समाचार