'रूप-अरूपः’ सामूहिकचित्रकला-प्रदर्शनेन बीएचयू-अहिवासी-कला-वीथिका समुज्ज्वलिता
छात्राः चित्रकृतयः दीर्घकालं यावत् निरन्तरं निरीक्षन्ते, त्रयाणां शोधछात्राणां कृतयः अपि मनोहारिण्यः वाराणसी, 20 नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणस्यां स्थिते काशीहिन्दुविश्वविद्यालयस्य (बीएचयू) दृश्यकलासंकाये ‘रूप-अरूप’ इति विषये षड्दिवसीय
7bd0e762e2de9e69a80f4a20e4a32951_1079640118.jpg


छात्राः चित्रकृतयः दीर्घकालं यावत् निरन्तरं निरीक्षन्ते, त्रयाणां शोधछात्राणां कृतयः अपि मनोहारिण्यः

वाराणसी, 20 नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणस्यां स्थिते काशीहिन्दुविश्वविद्यालयस्य (बीएचयू) दृश्यकलासंकाये ‘रूप-अरूप’ इति विषये षड्दिवसीयः सामूहिक-चित्रकला-प्रदर्शने चतुर्थदिवसे गुरुवासरे अहिवासी-कला-वीथिकायां छात्राः बहुलं समागता आसन्। प्रदर्शनां प्रति देशीय-विदेशीय-दर्शकानां आगमनं सततम् आसीत्। दर्शकाः प्रदर्शितचित्रकृतीनां अवलोकनं कृत्वा स्वस्वानुभवेन अति भावपूर्णां प्रतिक्रियां दत्तवन्तः। छात्राः चित्रकृतयः दीर्घकालपर्यन्तं एकाग्रभावेन निरीक्षन्त एव आसन्।

विश्वस्य प्राचीना नगरी काशी—तस्याः ऐतिहासिक-धार्मिक-आध्यात्मिक-तत्त्वानि, काशी-संबद्ध-विविध-विषयाः, आकर्षकवर्ण-योजना, सुन्दरसंयोजन-विशिष्टाश्च एताः चित्रकृतयः सर्वान् आनन्दितवन्त्यः, कलासागरस्य एव निमग्नान् कर्तुं प्रेरितवन्त्यः।

अस्मिन् प्रदर्शने द्वौ सहायकाचार्यौ—डॉ. आशीषकुमारगुप्तः, डॉ. ललितमोहनसोनि च—तथा बीएचयू-त्रयाणि शोधछात्रकाणि—मुकेशप्रसाद, आकाशवर्मा, मोनालीसिंह च—एषां कलाकृतयः प्रदर्शिताः।

अतिपूर्वं बुधवासरस्य अपराह्णे विश्वविद्यालयस्य कुलपति: प्रो. अजितकुमारचतुर्वेदी अपि अहिवासी-कला-वीथिकां प्राप्तवान्, चित्रप्रदर्शनस्य च अवलोकनं कृतवान्। कुलपतिना प्रदर्शितचित्रकृतयः अत्यन्तं सूक्ष्मतया दृष्टीकृताः, कलाकारैः सह प्रतिकृत्याः विषये विस्तारतः चर्चा अपि कृता। प्रदर्शनेन तस्य अत्यन्तं प्रसन्नता अभवत्। सः प्रायः 1 होरा पर्यन्तं तत्रावसत्, चित्रकृत्यवलोकनानन्तरं प्रदर्शनकक्षस्य अन्यासु समस्यासु अपि विचारमिमर्शं कृतवान्। संकायप्रमुखस्य वचनेन एषा सामूहिक-चित्रकलाप्रदर्शनी कलारसिकानां सुधिजनेभ्यः अवलोकनार्थम् 22 नवम्बर-तिथिं यावत् प्रातः 11 वादनात् सायं 5 वादन् पर्यन्तं उद्घाटिता भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता