Enter your Email Address to subscribe to our newsletters

छात्राः चित्रकृतयः दीर्घकालं यावत् निरन्तरं निरीक्षन्ते, त्रयाणां शोधछात्राणां कृतयः अपि मनोहारिण्यः
वाराणसी, 20 नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणस्यां स्थिते काशीहिन्दुविश्वविद्यालयस्य (बीएचयू) दृश्यकलासंकाये ‘रूप-अरूप’ इति विषये षड्दिवसीयः सामूहिक-चित्रकला-प्रदर्शने चतुर्थदिवसे गुरुवासरे अहिवासी-कला-वीथिकायां छात्राः बहुलं समागता आसन्। प्रदर्शनां प्रति देशीय-विदेशीय-दर्शकानां आगमनं सततम् आसीत्। दर्शकाः प्रदर्शितचित्रकृतीनां अवलोकनं कृत्वा स्वस्वानुभवेन अति भावपूर्णां प्रतिक्रियां दत्तवन्तः। छात्राः चित्रकृतयः दीर्घकालपर्यन्तं एकाग्रभावेन निरीक्षन्त एव आसन्।
विश्वस्य प्राचीना नगरी काशी—तस्याः ऐतिहासिक-धार्मिक-आध्यात्मिक-तत्त्वानि, काशी-संबद्ध-विविध-विषयाः, आकर्षकवर्ण-योजना, सुन्दरसंयोजन-विशिष्टाश्च एताः चित्रकृतयः सर्वान् आनन्दितवन्त्यः, कलासागरस्य एव निमग्नान् कर्तुं प्रेरितवन्त्यः।
अस्मिन् प्रदर्शने द्वौ सहायकाचार्यौ—डॉ. आशीषकुमारगुप्तः, डॉ. ललितमोहनसोनि च—तथा बीएचयू-त्रयाणि शोधछात्रकाणि—मुकेशप्रसाद, आकाशवर्मा, मोनालीसिंह च—एषां कलाकृतयः प्रदर्शिताः।
अतिपूर्वं बुधवासरस्य अपराह्णे विश्वविद्यालयस्य कुलपति: प्रो. अजितकुमारचतुर्वेदी अपि अहिवासी-कला-वीथिकां प्राप्तवान्, चित्रप्रदर्शनस्य च अवलोकनं कृतवान्। कुलपतिना प्रदर्शितचित्रकृतयः अत्यन्तं सूक्ष्मतया दृष्टीकृताः, कलाकारैः सह प्रतिकृत्याः विषये विस्तारतः चर्चा अपि कृता। प्रदर्शनेन तस्य अत्यन्तं प्रसन्नता अभवत्। सः प्रायः 1 होरा पर्यन्तं तत्रावसत्, चित्रकृत्यवलोकनानन्तरं प्रदर्शनकक्षस्य अन्यासु समस्यासु अपि विचारमिमर्शं कृतवान्। संकायप्रमुखस्य वचनेन एषा सामूहिक-चित्रकलाप्रदर्शनी कलारसिकानां सुधिजनेभ्यः अवलोकनार्थम् 22 नवम्बर-तिथिं यावत् प्रातः 11 वादनात् सायं 5 वादन् पर्यन्तं उद्घाटिता भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता