Enter your Email Address to subscribe to our newsletters

मुरादाबादम्, 20 नवम्बरमासः (हि.स.)।राष्ट्रीयस्वयंसेवकसंघस्य शतवर्षपूर्त्युपलक्ष्ये संघस्य प्रान्तकार्यप्रमुखस्य ओमप्रकाशशास्त्रिणः नेतृत्वे गुरुवासरे इलेवन ऑर्चिड सोसायटी इति स्थाने गृहे गृहे अभियानं प्रवर्तितम्। अस्मिन् अभियाने सोसायटीस्थैः परिवारैः सह सम्पर्कः कृतः तथा तेषां प्रति संघस्य कार्याणां कार्यपद्धतेश्च विषये जानकारी प्रदत्ता।
ओमप्रकाशशास्त्रिणा उक्तं यत् एषः विशेषअभियानः एकस्मिन् नवम्बरमासे आरब्धः। अस्य मुख्योद्देश्यः संघस्य शताब्दीवर्षे देशस्य प्रत्येकस्य जनस्य समीपे संघकृतकार्यानां सम्यग्विवरणं प्रदातुं तथा अस्मिन् विषयि जनानां मध्ये विद्यमानं सूचना अभावं दूरं कर्तुं इति। तेन उक्तं यत् सेवकैः इलेवन ऑर्चिडनाम्नि अभियाने प्रचलिते अपि शतवर्षव्यतीते बहवः जनाः संघस्य समाजपरिवर्तनदिशायां क्रियमाणेषु कार्येषु विविधेषु सेवाकार्येषु च पर्याप्तां जानकारी न लभन्ति।
तैः अपि उक्तं यत् संघः समाजे शिक्षा स्वास्थ्य आत्मनिर्भरता कुटुम्बपरिवार पारिवारिकमूल्य समरसता सामाजिकएकता पर्यावरणसंरक्षण इत्यादिषु विषयेषु जागरूकतां जनयितुं कार्यं करोति। तेन समाजे संघस्य सकारात्मकभूमिकायाः महत्त्वं प्रकाशितम्। अस्मिन् काले अनिलतोमर सुनीलसिंह अमितसिंह रविन्द्रगोयल अमितमिश्र अतुलगुप्त दीपक च उपस्थिताः आसन्।
हिन्दुस्थान समाचार