Enter your Email Address to subscribe to our newsletters

-इयम् उपलब्धि छत्तीसगढस्य स्वास्थ्य तंत्रे आगतं व्यापकानां, वैज्ञानिकानां संरचनात्मक सुधाराणां प्रमाणम् : मुख्यमंत्री साय
रायपुरम्, 20 नवंबरमासः (हि.स.)।
छत्तीसगढ राज्येन स्वास्थ्यसेवायाः गुणवत्तां प्रति एकां पुनरपि ऐतिहासिकसिद्धिं प्राप्ता। पण्डरी रायपुर जिलाष्पताले तथा बलौदाबाजार जिलाष्पताले स्थिते इण्टिग्रेटेड पब्लिक हेल्थ लैब नामक आईपीएचएल इति प्रयोगशालायौ भारतसर्वकारस्य नेशनल क्वालिटी एश्योरेन्स कार्यक्रमस्य एनक्यूएएस इति अन्तर्गतं राष्ट्रीयस्तरस्य गुणवत्ताप्रमाणपत्रं प्राप्येते। तयोः मध्ये पण्डरी रायपुरस्य आईपीएचएल देशस्य प्रथमा जाता तथा बलौदाबाजारस्य आईपीएचएल देशे राज्ये च द्वितीया प्रमाणितप्रयोगशाला अभवत्। एषा सिद्धिः छत्तीसगढराज्यस्य गुणवत्तायुक्तस्वास्थ्यसेवानां प्रसारणं वैज्ञानिकमानकाधारितप्रयोगशालासुविधानां च सुदृढीकरणं प्रमाणयति।
आयुक्ता सह संचालिका डोक्तरी प्रियांका शुक्ला इत्यनेन गुरुवासरे उक्तं यत् एनक्यूएएस इति कार्यक्रमः भारतसरकारस्य एकं अत्यन्तं महत्वपूर्णं प्रयत्नं भवति येन सरकारीषु चिकित्सालयेषु गुणवत्तासुधारः संस्थागतस्वरूपेण स्थापितः भवति। अस्मिन् कार्यक्रमे निर्दिष्टा चेकलिस्ट अत्यन्तव्यापका अस्ति तथा प्रमाणनं तदा एव लभ्यते यदा कश्चन संस्थानं सर्वेषु मानकेषु सततं उत्कृष्टतां प्रदर्शयति। छत्तीसगढस्य उभे अपि आईपीएचएल नाम्नि प्रयोगशाले दक्षतया अनुशासनेन च सर्वान् मापदण्डान् यथावत् पूर्णीकृत्य राज्यस्य स्वास्थ्ययन्त्रस्य दृढतां प्रतिबद्धतां च प्रकाशयति।
तया उक्तं यत् छत्तीसगढराज्ये स्वास्थ्यसेवानां विस्तारः सह गुणवत्तासुधारे अपि विशेषं ध्यानं दीयते। अस्मिन् कर्मणि प्रयोगशालातन्त्रज्ञैः चिकित्सकैः प्रबन्धनदलेन च महत् समर्पणं परिश्रमश्च कृतः अस्ति। पण्डरी रायपुर तथा बलौदाबाजार आईपीएचएल इत्येतयोः सिद्धिः सर्वराज्यस्य प्रेरणास्रोतं भवति तथा आगामिकाले अन्येषु जिलेषु अपि एतादृशं मॉडल रूपेण दृढतया प्रवर्तितं भविष्यति। मुख्यमंत्री विष्णुदेव साय तथा स्वास्थ्यमन्त्री श्यामबिहारी जायसवालः अन्ये च समुपस्थिताः आसन्।
हिन्दुस्थान समाचार