Enter your Email Address to subscribe to our newsletters

एकोनविंशतितमे नवम्बरमासे उन्नविंशत्युत्तर नूतनशतके १९४७ तमे वर्षे स्वातन्त्र्यं प्राप्ते भारतदेशे प्रथमं डाक टिकटं प्रकाशितम्। तस्मिन् जय हिन्द इति घोषवाक्यं भारतीयतिरङ्गध्वजस्य चित्रं च अंकितम् आसीत। तस्य मूल्यं अर्धत्र्यंशानकं आसीत यदा तस्मिन् काले एकस्मिन् रूप्यके षोडशानकानि भवन्ति स्म। एतत् टिकटं अस्माकं राष्ट्रगौरवस्य स्वातन्त्र्यचिह्नस्य च रूपेण प्रतिष्ठितम्। तस्मिन् तिरङ्गध्वजस्य आकृतिः देशैक्यस्य स्वातन्त्र्यस्य च प्रतीकत्वेन विराजते।
एतत् टिकटं केवलं डाकसेवायै न प्रकाशितम् अपितु राष्ट्रस्य नूतनप्राप्तस्वातन्त्र्यस्य संदेशं गृहे गृहे प्रेषयितुं महानुद्देश्येन निर्मितम्। अद्यापि एतत् टिकटं संग्राहकानां कृते अत्यन्तं मूल्यवान् अस्ति।
अन्याः प्रमुखाः घटनाः
१८७७ तमे वर्षे प्रसिद्धवैज्ञानिकः थोमस अल्वा एडिसन जगतः पुरतः प्रथमं फोनोग्राफं प्रस्तुतवान्।
१९०६ तमे वर्षे चीनदेशेन अफीमवाणिज्ये प्रतिबन्धः अधिष्ठितः।
१९२१ तमे वर्षे वेल्सप्रभुः साम्राट् एडवर्ड अष्टमः बाम्बे नगरं प्राप्तवान् यदा कांग्रेसदलेन देशव्यापी हड़तालायाः घोषणां कृतवती।
१९४७ तमे वर्षे स्वातन्त्र्यानन्तरं देशे प्रथमं डाक टिकटं प्रकाशितम्।
१९५६ तमे वर्षे शिक्षकरणं दिवसत्वेन स्वीकरणार्थं प्रस्तावः अनुमोदितः।
१९६२ तमे वर्षे भारतचीनयोः सीमाविवादकाले चीनदेशेन संघर्षविरामः घोषितः।
१९६३ तमे वर्षे केरलं थुम्बा प्रदेशात् प्रथमं रॉकेट प्रक्षिप्तम्। भारतस्य नाइकअपाचे इति नामकं प्रथमं रॉकेटं प्रक्षेपितम्।
१९८६ तमे वर्षे मध्यअफ्रीकीगणराज्येन संविधानम् अंगीकृतम्।
१९९९ तमे वर्षे चीनदेशेन प्रथमो मानवशून्यः अन्तरिक्षयानः शेनझू इति नामकः प्रक्षिप्तः।
२००१ तमे वर्षे संयुक्तराष्ट्रसभया अफगानस्थाने अन्तरिमप्रशासनस्य गठनस्य प्रस्तावः प्रस्तुतः।
२००२ तमे वर्षे मुस्लिमलीगस्य नेता जफरुल्ला खान जमाली पाकिस्तानस्य प्रधानमन्त्रिपदे निर्वाचितः।
२००५ तमे वर्षे श्रीलङ्कादेशस्य नवनिर्वाचितः राष्ट्रपति महिन्दराजपक्षे पूर्वप्रधानमन्त्री रत्नसिरि विक्रमनायके इति पुरुषं देशस्य प्रधानमन्त्रिपदे नियुक्तवान्।
२००६ तमे वर्षे भारतचीनयोः मध्ये नागरिकपरमाणुशक्तिक्षेत्रे सहयोगवृद्धेः निर्णयः कृतः।
२००७ तमे वर्षे पैप्सिको संस्थाया अध्यक्षानि इन्दिरा नूई अमेरिकन इंडियन बिजनेस काउंसिल इति संस्थायाः निदेशकमण्डले अन्तर्भाविता।
२००८ तमे वर्षे प्रधानमन्त्री मनमोहनसिंहे वैश्विकमन्दीस्थितौ अपि भारतस्य आर्थिकविकासदरः अष्टशतमांशपर्यन्तं भविष्यतीति अभिप्रायं व्यक्तवान्।
जन्मदिवसाः
२००२ तमे वर्षे नवीन मलिक भारतीयमुक्तशैलीमल्लाः।
१९४९ तमे वर्षे वि संमुगनाथन मेघालय अरुणाचलप्रदेश मणिपुरराज्यानां राज्यपालाः अभवन्।
१९४१ तमे वर्षे आनन्दीबेन पटेल गुजरातराष्ट्रस्य पूर्वमुख्यमन्त्री।
१९३८ तमे वर्षे हेलन हिन्दीचित्रपटेषु प्रसिद्धा नर्तकी अभिनेत्री च।
१९३१ तमे वर्षे ज्ञानरंजन हिन्दीभाषायाः प्रमुखः कथाकारः।
१९२२ तमे वर्षे लोकनाथमिश्र अरुणाचलप्रदेश असमराज्ययोः राज्यपालः।
हिन्दुस्थान समाचार