डोनाल्ड ट्रंपस्य पुत्र डोनाल्डजॉनट्रंपः ताजमहलं द्रष्टुं आगरां प्राप्नोत्
40 देशानां 126 विशेषेण अतिथयः अद्य द्रक्ष्यते ताजमहलम् आगरा, 20 नवंबरमासः (हि.स.)। अमेरिकीराष्ट्रपतिः डोनाल्डट्रंपस्य पुत्रः डोनाल्डजॉनट्रंपजूनियरः ताजमहलदर्शनार्थं गुरुवासरे विशेषविमानेन आग्रानगरं प्राप्तः। ट्रंपजूनियरस्य सह परिवारो अपि तत्र आग
डोनाल्ड ट्रंप जूनियर


40 देशानां 126 विशेषेण अतिथयः अद्य द्रक्ष्यते ताजमहलम्

आगरा, 20 नवंबरमासः (हि.स.)।

अमेरिकीराष्ट्रपतिः डोनाल्डट्रंपस्य पुत्रः डोनाल्डजॉनट्रंपजूनियरः ताजमहलदर्शनार्थं गुरुवासरे विशेषविमानेन आग्रानगरं प्राप्तः। ट्रंपजूनियरस्य सह परिवारो अपि तत्र आगतः। तदेव लखनऊस्थे कार्यक्रमे सहभागीभूताः चत्वारिंशदधिकदेशेषु आगतानां विशेषातिथीनां षट्शताधिकविंशतिशताधिकाः अतिथयः अपि ताजमहलदर्शनाय आग्रं प्रति आगच्छन्ति। विदेशातिथीनां सुरक्षा कृते आग्राजिलाप्रशासनं कठोरव्यवस्थां कृतवद् अस्ति।

डोनाल्डट्रंपजूनियरः गुरुवासरे विशेषविमानेन अपराह्णे प्रायः एकत्रिंशदमिनिट् अर्धे खेरियाविमानपत्तने अवतरत्। तेषां भोजनार्थं अल्पविश्रामार्थं च अमरविलासहो‍टले व्यवस्था कृतम्। सूचना अस्ति यत् डोनाल्डट्रंपजूनियरः राजस्थानप्रान्तस्य उदयपुरनगरे एकविंशतितमे द्वाविंशतितमे च नवम्बरदिने स्वमित्रस्य विवाहसमारेहे भागग्रहणाय भारतं प्राप्तः।

एवं क्रमं संप्राप्य ते परिवारसहिताः विश्वप्रसिद्धस्य सुषमायुक्तस्य ताजमहलस्य दर्शनार्थम् आग्रां गतवन्तः। पूर्वं द्विसहस्रविंशत्यां अमेरिकीराष्ट्रपतिः डोनाल्डट्रंपः पत्नी मेलिनियाट्रंप पुत्री इवांकाट्रंप तथा दामादः जैरेडकुशनरः च सह ताजमहलदर्शनं कृतवन्तः, किन्तु तदा डोनाल्डट्रंपजूनियरः न आगतः।

अथ च गुरुवासरे एव सिटिमोन्टेसरीस्कूलसोसायटी नईदिल्ली इत्यस्य तत्वावधाने लखनऊ नगरे आयोजितस्य षड्विंशत्यधिकं अन्ताराष्ट्रियं विश्वमुख्यन्यायाधीशपरिषद् सम्मेलनं (एकोनविंशतितमदिनात् चतुर्विंशतिदिनपर्यन्तं) सहभागीभूताः चत्वारिंशद्देशानां मुख्यन्यायाधीशाः न्यायविदः विशिष्टातिथयः च ताजमहलदर्शनार्थं आग्रां प्राप्ताः।

आग्रानगरं प्रति डोनाल्डट्रंपजूनियरस्य अन्येषां च विशेषप्रतिनिधिमण्डलस्य एकशत्षट्‌विंशतिअतिथीनां आगमनं दृष्ट्वा तेषां सुरक्षा वाहनव्यवस्था प्रोटोकॉल तथा आकस्मिकचिकित्साव्यवस्थां प्रति आग्राजिलाप्रशासनं सर्वतया सज्जम्। अस्य विषये डीसीपी सिटी आग्रा सैयदअलीअब्बास महोदयः अवदत् यत् डोनाल्डट्रंपजूनियरस्य आगमनानुसारं सुरक्षा वाहनमार्गव्यवस्था तथा अन्याः सर्वाः महत्त्वपूर्णाः व्यवस्थाः संपूर्णतया कृताः। तस्मात् विशेषस्थानेषु पर्याप्तः पुलिसबलः नियुक्तः मार्गरक्षा दायित्वानि च स्थापितानि।

---------------

हिन्दुस्थान समाचार