Enter your Email Address to subscribe to our newsletters

चंपावतम्, 20 नवंबरमासः (हि.स.)।
जनपदस्य अद्वैताश्रमे मायावत्यां वरिष्ठसाहित्यकारस्य भगवतप्रसादपाण्डेयस्य नूतनं बालकवितासङ्ग्रहं मम षष्टि बालकविताः इति नामकं ग्रन्थं लोकार्पितम्। अस्मिन् ग्रन्थे बालमनसः जिज्ञासा प्रकृतिः वन्यसंसारः चित्रपतङ्गभ्रमराः पुष्पपल्लवाः च पर्वतीयजीवनस्य सरलता च मनोहरकवितारूपेण सूत्रीकृता अस्ति।
ग्रन्थस्य विमोचनं स्वामीशुद्धिदानन्दमहाराजेन कृतम्। ते पुस्तकस्य प्रशंसां कृत्वा उक्तवन्तः यत् पाण्डेयस्य रचनाः प्रकृतिं संस्कृतिं मानवीयसंवेदनाश्च अत्यन्तं सरलया प्रभावशालिन्या च भाषया संनद्धयन्ति। प्रबुद्धभारतपत्रिकायाः सम्पादकः स्वामीदिव्यकृपानन्दः अस्य सङ्ग्रहस्य बालकानां कल्पनाशीलतां संवेदनां जिज्ञासां च प्रेरयितुं योग्यं उत्कृष्टं कार्यमिति व्याचष्टे।
लेखकः भगवतप्रसादपाण्डेयः अवदत् यत् हिमालय एव तस्य चिन्तनस्य संवेदनानां सृजनस्य च मूलप्रेरणाभूत। पर्वताः नद्यः धाराः वनेषु वसन्ति मृगपक्षिणः च सर्वे एव तस्य रचनानां प्रेरकत्वेन स्थिताः इति ते अवोचन्। कार्यक्रमस्य संचालनं निशान्तपुणेठेन कृतम्।
अस्य गरिमायुक्तसमारोहे साहित्य अध्यात्म संस्कृति इत्यादिसम्बद्धाः अनेकाः विद्वांसः समागताः। अस्मिन् अवसर एके अद्वैताश्रमप्रबन्धकः स्वामीसुहृदयानन्दः एसोशिएट् एडिटरः ज्ञानिष्ठानन्दः डोक्टरकीर्तिबल्लभसगटा डोक्टरतिलकराजजोशी डोक्टरसुनीलगोडबोले डोक्टरस्नेहागोडबोले गणेशपाण्डेय कैलाशखर्कवाल मीना जोशी शशांकपाण्डेय कार्तिकेय इत्यादयः अनेकाः साहित्यभक्ताः उपस्थिताः।
विशेषतया उक्तं यत् लेखकः भगवतप्रसादपाण्डेयः राजस्वविभागस्य अवकाशप्राप्तः सी ए ओ आसीत। बहूनि दशकानि ते बालसाहित्ये कवितासु कथासु व्यङ्ग्यभाषायां च विशेषं स्थानं प्राप्तवन्तः। तस्य पूर्वप्रकाशितग्रन्थः पर्वतेभ्यः निर्गता पर्वतानां कथाः इति नामकः पाठकानां मध्ये अत्यन्तं लोकप्रियः आसीत।
तेषां लेखनकला विशेषतया हिमालयस्य प्राकृतिकपरिवेशं लोकजीवनं पर्वतीयसंस्कृतिं च सरलया संवेदनशीलया च भाषया प्रस्तूयते। साहित्यसमाजेन अस्य ग्रन्थस्य मूल्यं बालसाहित्यक्षेत्रे महत्वपूर्णं दानमिति निर्दिष्टम्। तेषां मतं यत् एषः ग्रन्थः बालकानां मनोरञ्जनाय शिक्षकेभ्यः अभिभावकेभ्यश्च अत्यन्तं उपयोगिनः संग्रहणीयश्च अस्ति।
---------------
हिन्दुस्थान समाचार