Enter your Email Address to subscribe to our newsletters

बरेली, २० नवम्बरमासः (हि.स.)। इंडियन् मेडिकल् एसोसिएशन् (आईएम्ए) बरेली-शाखायाः तथा बरेली-अस्थिशल्यसमितेः संयुक्ततत्वावधानेन बुधवासरस्य सायं काले आईएमए भवने सिविल्-लाइन्स् स्थिते सीएच3 सभागृहे महत्त्वपूर्णा चिकित्सकीयसभा आयोजितासीत्। रात्रौ नववादने आरब्धे अस्मिन् वैज्ञानिकसत्रे नगरस्य सर्वतः आगता बहवः वैद्याः विशेषज्ञाश्च उत्साहेन सहभागीभूताः। कार्यक्रमस्य संचालनं आईएम्ए इत्यस्य कार्याध्यक्षेन डॉ. वी. वी. सिंहेन तथा सचिवेन डॉ. अंशु अग्रवालेन कृता। वैज्ञानिकसत्राणां समन्वयनकार्यं वैज्ञानिकसमित्याः अध्यक्षः डॉ. गिरीश अग्रवालः अकरोत्, यस्य प्रशंसा सर्वैः कृता।
सभायाः मुख्याकर्षणं द्वौ विशेषौ वैज्ञानिकौ सत्रौ आस्ताम्। प्रथमे सत्रे प्रसिद्धः अस्थिशल्यचिकित्सकः डॉ. आलोकः सिंहः “Terrible Triad Elbow With Injuries Around Elbow” इति विषये व्याख्यानं दत्तवान्। तेन कूर्परस्य क्षतानां परिचर्या, शल्यप्रविधानानि, आधुनिक-उपचारपद्धतयः च विस्तरेण प्रकाशिताः। चिकित्सकाः एतत् विषयं अत्यधिकोपयोगि व्यवहार्यं च इति अभ्यनन्दन्।
अनन्तरं द्वितीये सत्रे डॉ. अशुतोषः अग्रवालः (Presidential Candidate, UPOA) “Complex Upper Limb and Lower Limb Trauma” इति विषये विस्तृतं प्रकरणं प्रस्तुतं कृतवान्। सः वास्तविकरोगी-उदाहरणैः गम्भीराघातजनितानां रोगाणां आधुनिकप्रबन्धनपद्धतिं प्रकटितवान्, येन उपस्थितानां वैद्यकानां व्यवहारिकज्ञानवृद्धिः सुलभा अभवत्।
कार्यक्रमे आईएमए बरेलीशाखायाः पीआरओ डॉ. कमेन्द्रः सिंहः, बरेली ऑर्थोपेडिक् एसोसिएशन इत्यस्य अध्यक्षः डॉ. संजीवः गुप्तः, सचिवः डॉ. सुमितः मेहरा, कोषाध्यक्षः डॉ. आर. पी. सिंह च विशेषरूपेण उपस्थिताः आसन्। सर्वे कार्यक्रमस्य सफलतायाः प्रसादं व्यक्तवन्तः तथा चिकित्सकान् एतादृशान् अकादमिक्-मञ्चानां लाभग्रहणाय प्रेरयामासुः।
हिन्दुस्थान समाचार / अंशु गुप्ता