ब्राजीले भारतस्य महत् वक्तव्यम् : जलवायु परिवर्तन राष्ट्रियायै वैश्विक सुरक्षायै संकटः
बेलेंमम् (ब्राजीलः), 20 नवंबरमासः (हि.स.)। भारतदेशेन उच्यते यत् अद्य जलवायुपरिवर्तनम् केवलं पर्यावरणसम्बद्धं विषयम् न भवति अपितु राष्ट्रीयसुरक्ष्याः वैश्विकसुरक्ष्याश्च कृते महान् विपद्रूपः जातः अस्ति यस्य विरुद्धम् शीघ्रमेव संयुक्ता वैश्विका क्र
केंद्रीय पर्यावरण, वन एवं जलवायु परिवर्तन मंत्री भूपेंद्र यादव


बेलेंमम् (ब्राजीलः), 20 नवंबरमासः (हि.स.)।

भारतदेशेन उच्यते यत् अद्य जलवायुपरिवर्तनम् केवलं पर्यावरणसम्बद्धं विषयम् न भवति अपितु राष्ट्रीयसुरक्ष्याः वैश्विकसुरक्ष्याश्च कृते महान् विपद्रूपः जातः अस्ति यस्य विरुद्धम् शीघ्रमेव संयुक्ता वैश्विका क्रिया आवश्यकाः इति।

केंद्रीयपर्यावरण वन जलवायुपरिवर्तनमन्त्री भूपेन्द्रयादवः बुधवासरे अत्र जलवायुपरिवर्तनसम्मेलने कुप त्रिंशत् इत्यस्य अवसरान्तरे आयोजिते उच्चस्तरीयबैठकायाम् एतत् अवदत्।

ते अवदन् यत् जलवायुपरिवर्तनात् जातानि तीव्रवातावसानि समुद्रजलस्तरस्य वृद्धिः जलसंकटम् अन्नसुरक्ष्याः बाधाः च एते सर्वे देशानां सार्वभौमिकत्वं स्थैर्यं च प्रत्यक्षरूपेण प्रभावितुं शक्नुवन्ति। अयं नूतनः सुरक्षा संकटः यस्मात् अवधानं न त्यक्तव्यम्।

ते बलं कृतवन्तः यत् विकसितदेशाः स्वां ऐतिहासिकां उत्तरदायित्वां स्वीकृत्य अस्मिन् विषयि वित्तसमर्थनस्य तथा तन्त्रज्ञानसंप्रेषणस्य दिशि दृढानि उपायान् कर्तव्यानि।

यादवः अवदत् भारतः सदैव जलवायु न्यायदर्शने स्थितः अस्ति। भारतदेशेन द्विसप्तत्युत्तर शतके पर्यन्तं जलवायुप्रदूषणस्य समूलनाशस्य लक्ष्यं निर्धारितम् अस्ति। किन्तु तस्य सिद्ध्यर्थं विकसितदेशैः प्रतिवर्षं एकं खरबं डॉलर नामकं जलवायुवित्तं प्रदातव्यम् इति यत् पूर्वं प्रतिज्ञातम्।

भारतीयप्रतिनिधिमण्डलena कुप त्रिंशत् सम्मेलने पुनरपि उक्तम् यत् भारतः एव एकम् विशालम् राष्ट्रम् यस्य पेरिस समझौतिनिर्दिष्टानि सर्वलक्ष्याणि कालात् पूर्वमेव सिद्ध्यन्ति।

मन्त्रिणा लाइफ नामकं पर्यावरणजीवनशैली मिशनं वैश्विकं आन्दोलनं कर्तुम् आह्वानं कृतम्।

अस्मिन् कार्यक्रमे ब्राजील दक्षिणआफ्रिका चीन इत्यादिदेशानां मन्त्रिणः विशेषज्ञाश्च उपस्थिताः आसन्। सर्वे अपि एतत् अङ्गीकृतवन्तः यत् जलवायुपरिवर्तनम् अधुना सुरक्षा संकटरूपेण स्वीकरणीयम्।

भारतदेशेन स्पष्टीकृतम् यत् सः जलवायु क्रियायां अग्रणी भूमिकां भविष्यति किन्तु तस्य कृते वैश्विकसहकारः न्यायसंगतं दायित्वविभाजनं च अनिवार्यम्।

ब्राजीलदेशस्य अमेजन प्रदेशे बेलेम् नामनगरमध्ये दशमे नवम्बरमितौ आरब्धः संयुक्तराष्ट्रजलवायुपरिवर्तनसम्मेलनम् कुप त्रिंशत् इति शुक्रवासरे समाप्यते यस्मिन् अधिकानि राष्ट्राणि वैज्ञानिकाः स्वयंसेवीसंस्थाः अन्ये च सहभागिनो भवन्ति।

---------------

हिन्दुस्थान समाचार