Enter your Email Address to subscribe to our newsletters

जयपुरम्, 20 नवंबरमासः (हि.स.)।
नवीनदिल्ली नगरे प्रवर्तमानस्य चतुर्दशदिवसीय भारतीयअन्ताराष्ट्रियव्यापारमेले राजस्थानमण्डपे स्थापिता लाखवस्तूनि विशेषतया चूड़्यः स्त्रीणां आकर्षणाय बहु प्रवर्तन्ते। मण्डपे लाखवस्तूनि विक्रेतारः शिल्पी समीना अब्दुलशाहिद च अवदत् यत् भारतीयसंस्कृतेः दृष्ट्या लाखं अतीव शुभं मन्यते स्त्रीणां कृते एषः सुहागस्य प्रतीकः। विवाहे तीजे च तथा अन्ये हर्षस्मरणीयअवसरे लाखचूड़्यः अन्यानि च वस्तूनि दत्तव्यदानानि क्रियन्ते।
अन्ये स्टाले लाखवस्तूनि विक्रयन्तः वसीरअहमद अवदत् यत् मेले लाखचूड़्यः सजावटीदैनिकोपयोगवस्तूनि अगरबत्तिस्तेण्डः हस्तिमृगौ ऊंटः कञ्जिकमालाः फोटोफ्रेमः शीशः आभरणपेटिका टेबल्डायरी च च भद्रं विक्रयः प्रवर्तते। अस्य व्यापारमेले राज्यस्य लाखहस्तशिल्पिनः महत्त्वपूर्णमञ्चं प्राप्नोति। एतेन स्त्रीउद्यमिता स्वरोजगारश्च प्रोत्साहनं लभन्ते।
---------------
हिन्दुस्थान समाचार