Enter your Email Address to subscribe to our newsletters

लखनऊ, 20 नवंबरमासः (हि.स.)।
ऑस्ट्रेलिया देशे अध्ययनं कर्तुम् इच्छन्तः ये भारतीयाः छात्राः सन्ति तेषां कृते प्रथमं डिजिटल समाधान मंचम् इति नाम्ना निवीकैप इति सेवाप्रणाली उद्घाटिता। अस्य उपक्रमस्य सुदृढीकरणाय ऑस्ट्रेलियादेशस्य क्रिकेटक्रीडाकुशलः पूर्व प्रशिक्षकश्च जस्टिन लैंगर इति व्यक्तिः ब्राण्ड् अम्बासडर रूपेण नियुक्तः।
जिक्सु ऑस्ट्रेलिया संस्थापकः कार्तिक श्रीनिवासन इत्यनेन विकसितम् एतत् निवीकैप नामकं सुरक्षितं पारदर्शकं च अनबैंकिङ् डिजिटल मंचम् अस्ति। एतत् छात्राणां तेषां अभिभावकानां च पूर्वप्रवेशकालात् आरभ्य आगमनानन्तरकालनिर्वहणपर्यन्तं एकीकृताम् सहायता प्रदानयति। अस्मिन् ऋणपरिचरणम् आवेदनसहायता विदेशी मुद्रा मार्गदर्शनम् आगमनानन्तरस्य सहयोगः इत्यादयः सुविधाः सन्ति।
भारतदेशः अधुना ऑस्ट्रेलियदेशे अध्ययनं कुर्वन्तां अंतरराष्ट्रीय छात्राणां द्वितीयं महत् स्रोतं जातम्। संवत्सरे पञ्चविंशतिः शतं सप्तत्रिंशदधिकैकसप्ताधिकद्विसहस्राः भारतीयाः छात्राः तत्र अध्ययनं प्रवर्तयन् वा अनुवर्तयन् सन्। यद्यपि अध्ययनस्य मागँ महती वर्धमानैव तथापि वित्तसम्बद्धाः प्रक्रियाः विशेषतः द्वितीय तृतीय श्रेणी नगराणां परिवाराणां कृते अद्यापि कठिनाः वर्तन्ते। एतानि सर्वाणि कष्टानि सरलानि पारदर्शकानि विश्वसनीयानि च कर्तुम् निवीकैप प्रणालिः निर्मिता।
संस्थापकः कार्तिक श्रीनिवासन अवदत् यत् तेन स्वयम् भारतात् ऑस्ट्रेलिया पर्यन्तं यात्रा कृत्वा दस्तावेज सम्बन्धिनि क्लेशाः वित्तसम्बन्धाः प्रक्रियाः भावनात्मकदबावश्च अनुभूताः। एतेभ्य एव अनुभवेषु आधारितम् एतत् मंचनिर्माणम् यत् छात्राः स्वप्नानि निर्बाधं साधयितुं शक्नुवन्ति।
ब्राण्ड् अम्बासडर जस्टिन लैंगर अवदत् यत् निवीकैप छात्राणां तेषां अभिभावकानां च विश्वसनीयः सहचरः अस्ति यः तेषां आत्मविश्वासं सुरक्षां च वर्धयति।
ऑस्ट्रेड संस्थायाः दक्षिण एशिया प्रमुखः मुकुन्द नारायणमूर्ति अवदत् यत् एषः उपक्रमः भारत ऑस्ट्रेलिया शिक्षा सम्बन्धान् सुदृढान् कर्तुम् अत्यन्तं महत्वपूर्णः।
प्रथमचरणे निवीकैप अध्ययन ऋणसम्बन्धित सेवां प्रददाति। शीघ्रमेव विदेशी मुद्रा सेवाः आगमनानन्तर सहायता च योजिते भविष्यतः एतत् भारतीय छात्राणां कृते पूर्णं शिक्षासहायकम् परितः तन्त्रं भविष्यति।
---------------
हिन्दुस्थान समाचार