(साक्षात्कारः ) आत्मनिर्भरतायाः स्वदेशिनश्च प्रतीकः खादी - मनोजकुमारः
सुनील कुमार सक्सेना नव दिल्ली, 20 नवंबरमासः (हि.स.)। खादी-ग्रामोद्योगआयोगस्य अध्यक्षः मनोजकुमारः अवदत् यत् खादी केवलं उत्पादः न, अपितु एकः विचारः, आत्मनिर्भरभारतस्य स्वदेशीयस्य च प्रतीकः अस्ति। केवीआईसी प्रधानमन्त्रिणो नरेन्द्रमोदिनः प्रत्येकस्म
खादी ग्रामोद्योग आयोग के चेयरमैन मनोज कुमार


सुनील कुमार सक्सेना

नव दिल्ली, 20 नवंबरमासः (हि.स.)। खादी-ग्रामोद्योगआयोगस्य अध्यक्षः मनोजकुमारः अवदत् यत् खादी केवलं उत्पादः न, अपितु एकः विचारः, आत्मनिर्भरभारतस्य स्वदेशीयस्य च प्रतीकः अस्ति। केवीआईसी प्रधानमन्त्रिणो नरेन्द्रमोदिनः प्रत्येकस्मिन् गृहे स्वदेशी, प्रत्येकस्मिन् गृहे स्वदेशी एकभारत, श्रेष्ठभारत इति दृष्ट्या यूनां संयोजने महत्त्वपूर्णां भूमिकां निर्वहति। प्रधानमन्त्रिणः एषः मन्त्रः भारतम् एकीकृतवान्, विगतेषु ११ वर्षेषु खादी सर्वाधिकविश्वसनीयः ब्राण्ड् अभवत् । भारत मण्डपे नवम्बर् १४ तः २७ पर्यन्ते आयोजिते अन्ताराष्ट्रियव्यापारमेलायां खादीमण्डपस्य भ्रमणं कुर्वन् केवीआईसी अध्यक्षः मनोजकुमारः हिन्दुस्तानसमाचारेण सह विशेषरूपेण भाषितवान्। सः अवदत् यत् केन्द्रीयगृहमन्त्री अमितशाहः अक्टोबर्-मासस्य द्वितीये दिने खादीभवनं गत्वा खादी-वस्तूनि क्रीत्वा एकं सशक्तं सन्देशं प्रेषितवान् यत् देशस्य प्रत्येकं परिवारेण वर्षे ५,००० रुप्यकाणाम् एकवारं क्रयणं कर्तव्यम् इति। ततः परं खादीविषये जनानां रुचिः अधिकतया वर्धिता अस्ति । एकस्य प्रश्नस्य उत्तरे अध्यक्षः मनोजकुमारः अवदत् यत् एक भारत, श्रेष्ठ भारत इति मन्त्रेण खादीं अधिकाधिकं ऊर्ध्वतां नेतुम् अस्ति। तदर्थं खादी, स्वदेशी, मेक इन इण्डिया, वोकल फॉर लोकल, आत्मनिर्भर इण्डिया च चर्चां करिष्यामः। भारतस्य वैश्विकनेतृत्वं प्राप्तुं खादीसंस्थानां उन्नयनविषये प्रश्नस्य उत्तरे सः अवदत् यत् देशे सर्वत्र ३००० खादीसंस्थाः खादीग्रामोद्योगैः सह सम्बद्धाः सन्ति, येषु पञ्चलक्षजनाः कार्यरताः सन्ति। एतेषु ८० प्रतिशतं संस्थाः महिलाः इति ज्ञात्वा आश्चर्यं भविष्यति । खादी एव एकमात्रं विभागं यत्र एतावता बहुसंख्याकाः महिलाः कार्यरताः सन्ति । अद्यत्वे खादीग्रामोद्योगे २ कोटिजनाः कार्यरताः सन्ति । ग्रामीणभारतस्य कृते एतादृशस्य महत्त्वपूर्णस्य कार्यस्य उदाहरणानि अल्पानि सन्ति । केवीआईसी अध्यक्षः एकस्य प्रश्नस्य उत्तरे उक्तवान् यत् कनाट् प्लेस् इत्यत्र स्थितस्य खादीभवनस्य नवीनीकरणं सौन्दर्यीकरणं च प्रचलति। अस्य भवनस्य भव्यता आगामिषु पञ्चमासेषु सम्पत्स्यते इति अपेक्षा अस्ति । अध्यक्षः मनोजकुमारः अवदत् यत् प्रधानमन्त्रिणो मोदिनो नेतृत्वे खादी विगतेषु ११ वर्षेषु सर्वाधिकविश्वसनीयः ब्राण्ड् अभवत्। तस्य दूरदर्शी नेतृत्वे प्रत्येकगृहे स्वदेशी, प्रत्येकस्मिन् गृहे स्वदेशी आत्मनिर्भर भारत अभियान च नूतना दिशा प्राप्ता अस्ति। सः अवदत् यत् प्रधानमन्त्रिणः खादीक्रान्तिः इति उपक्रमेण विगतेषु ११ वर्षेषु खादी-ग्रामोद्योगव्यापारः ₹१७०,००० कोटिभ्यः अधिकः अभवत् चर्चायाः कालखण्डे अध्यक्षः जनसामान्यं प्रति आह्वानं कृतवान् यत् ग्रामीणक्षेत्रेषु केवीआईसी-सङ्गठनेन सह कार्यं कुर्वतां कोटि-कोटि-शिल्पिनां आजीविकायाः ​​अवसराः प्रदातुं ग्रामीण-अर्थव्यवस्थां च सुदृढां कर्तुं स्वदेशीय-उत्पादानाम् क्रयणं कुर्वन्तु |. -------------- --

हिन्दुस्थान समाचार