मध्यप्रदेशस्य शहीदः ‘हॉक्-फोर्स्’ निरीक्षकस्य आशीषशर्मणः अद्य राजकीयसम्मानसहितम् अन्त्येष्टिसंस्कारः भविष्यति
भोपालम्, 20 नवम्बरमासः (हि.स.)। छत्तीसगढे नक्सलीनां विरुद्धे संयुक्तेऽभियाने साहसपूर्वकं संघर्षं कृत्वा वीरगत्यां प्राप्तः मध्यप्रदेशस्य बालाघाटे हॉक्-फोर्स्-मण्डले पदस्थः निरीक्षकः आशीषः शर्मा इत्यस्य आज गुरुवासरे तस्य पित्रैके ग्रामे नरसिंहपुरजनप
मप्र हॉक फोर्स के निरीक्षक आशीष शर्मा (फाइल फोटो)


भोपालम्, 20 नवम्बरमासः (हि.स.)। छत्तीसगढे नक्सलीनां विरुद्धे संयुक्तेऽभियाने साहसपूर्वकं संघर्षं कृत्वा वीरगत्यां प्राप्तः मध्यप्रदेशस्य बालाघाटे हॉक्-फोर्स्-मण्डले पदस्थः निरीक्षकः आशीषः शर्मा इत्यस्य आज गुरुवासरे तस्य पित्रैके ग्रामे नरसिंहपुरजनपदस्य बोहानी-ग्रामे राजकीय-सम्मान-सहितम् अन्त्येष्टिसंस्कारः भविष्यति। मुख्यमन्त्री डॉ. मोहनयादवोऽपि शहीदस्य अन्तिमदर्शनार्थं ग्रामं बोहानीं आगमिष्यन्ति।

मध्यप्रदेशस्य बालाघाटे स्थिते हॉक्-फोर्स्-मण्डले कार्यरतः निरीक्षकः आशीषः शर्मा बुधवासरे छत्तीसगढस्य बोरतलाव–कुर्रेझरस्य अतिदुर्गमे जङ्गले नक्सल-निवारणाभियानस्य मुठभेड्-समये वीरगत्यां प्राप्तः। मध्यप्रदेश–छत्तीसगढ–महाराष्ट्रराज्यानां संयुक्तदलस्य अस्मिन् महत्त्वपूर्णे ऑपरेशने सः अदम्यं साहसमत्यद्भुतं नेतृत्वं च प्रदर्शितवान्।

SSP संदीपभूरिया इत्यनेन उक्तं यत् शहीदस्य पार्थिवशरीरं अद्य नरसिंहपुरजनपदस्य बोहानीग्रामं नीयिष्यते, च अन्त्येष्टिसंस्कारे मुख्यमन्त्री उपस्थिताः भविष्यन्ति।

जिलाप्रशासनस्य प्रकाशितानुसारं कार्यक्रमे निर्दिष्टं यत् मुख्यमन्त्री डॉ. यादवः पटना-नगरात् विमानमार्गे अपराह्णे २.२५ वादने डुम्न-विमानतलं जबलपुरं प्राप्य ततः हेलिकॉप्टरमार्गे नरसिंहपुरजनपदस्य गाडरवाडा-तहसीलस्थं डमरुघाटि-हेलिपैडं गमिष्यन्ति। ततः अपराह्णे ३.१० वादने डमरुघाटेः कारयात्रया तेंदुखेडा-विधानसभाया: अन्तर्गतं बोहानीग्रामं प्राप्त्वा शहीदं आशीषं शर्माणं श्रद्धाञ्जलिं दास्यन्ति।

नरसिंहपुरजनपदस्य बोहानी-ग्रामे २१ फेब्रुवरी १९९४ तमे दिने जातः निरीक्षकः आशीषः शर्मा B.Sc. उपाध्याः अनन्तरं ४ एप्रिल् २०१६ तमे दिने मध्यप्रदेश-आरक्षकदले (पुलिसे) स्वीयसेवां प्रारब्धवान्। तस्य मुख्य-इकाई २५ वी वाहीनी विसबल् भोपाल इति आसीत्। वर्षे २०१८ सः प्रतिनियुक्तः सन् हॉक्-फोर्स्-मण्डले सम्मिलितोऽभवत्, तदा एव ते नक्सल-निवारण-अभियानानां अग्रिमपङ्क्तौ निरन्तरं सक्रियाः आसन्। हर्राटोला-मुठभेडे तस्याः विशिष्टकृत्यस्य आधारेण तं उपनिरीक्षकपदात् निरीक्षकपदं प्रति क्रमपूर्वं पदोन्नतिं दत्तवन्तः। कर्तव्यपालनकाले तस्य असाधारणं वीरत्वं दृष्ट्वा द्विवारं वीरतापदकं प्रदानम् अभवत्। तस्य अतिरिक्तं दुर्गमसेवापदकं आन्तरिकसेवापदकं च प्राप्तम्। हर्राटोला–कदला–रौंदा (१९ फेब्रुवरी २०२५) इत्यादिषु महत्त्वपूर्णेषु मुठभेडेषु तस्य मुख्यभूमिका आसीत्। तस्य नेतृत्वं, परिस्थितीनां सम्यक्-अवलोकनक्षमता, जोखिमग्रहण-संकल्पशक्तिः—एतानि गुणा: तं सक्रिय-इकाईषु विशिष्टतया प्रतिष्ठापितवन्तः। सेवाकाले सः बहुभिः प्रशंसापत्रैः, पुरस्कारैः, ईनामादेशैः च सम्मानितः।

निरीक्षकः आशीषः शर्मा संवेदनशीलः, अनुशासितः, पराक्रमी च अधिकारी आसीत्। तस्य टीमभावना, विनीताचारः, त्वरितनिर्णय-क्षमता, क्षेत्रकार्येषु सक्रियनेतृत्वं च तं स्वसहकर्मीणां मध्ये विशेषतया प्रतिष्ठापितवन्ति। तेन स्वीयेन आचरणेन कार्यशैलीना च हॉक्-फोर्स्-मूल्यसमूहं अत्यधिकं दृढीकृतम्, विशिष्टतां च दत्तम्। नक्सल-उन्मूलनस्य राष्ट्रीयप्रयत्नेषु तस्य सर्वोच्चबलिदानं सदैव अमरं भविष्यति। मध्यप्रदेश-आरक्षकपरिवारः अस्मिन् दुःखावेगे स्ववीरम् अधिकारीं श्रद्धया प्रणम्य तस्य पितुः देवेंद्रशर्मणः अन्येषां च परिजनानां प्रति गभीरानुभूतिकाः व्यक्तवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता