Enter your Email Address to subscribe to our newsletters

भोपालम्, 20 नवम्बरमासः (हि.स.)। छत्तीसगढे नक्सलीनां विरुद्धे संयुक्तेऽभियाने साहसपूर्वकं संघर्षं कृत्वा वीरगत्यां प्राप्तः मध्यप्रदेशस्य बालाघाटे हॉक्-फोर्स्-मण्डले पदस्थः निरीक्षकः आशीषः शर्मा इत्यस्य आज गुरुवासरे तस्य पित्रैके ग्रामे नरसिंहपुरजनपदस्य बोहानी-ग्रामे राजकीय-सम्मान-सहितम् अन्त्येष्टिसंस्कारः भविष्यति। मुख्यमन्त्री डॉ. मोहनयादवोऽपि शहीदस्य अन्तिमदर्शनार्थं ग्रामं बोहानीं आगमिष्यन्ति।
मध्यप्रदेशस्य बालाघाटे स्थिते हॉक्-फोर्स्-मण्डले कार्यरतः निरीक्षकः आशीषः शर्मा बुधवासरे छत्तीसगढस्य बोरतलाव–कुर्रेझरस्य अतिदुर्गमे जङ्गले नक्सल-निवारणाभियानस्य मुठभेड्-समये वीरगत्यां प्राप्तः। मध्यप्रदेश–छत्तीसगढ–महाराष्ट्रराज्यानां संयुक्तदलस्य अस्मिन् महत्त्वपूर्णे ऑपरेशने सः अदम्यं साहसमत्यद्भुतं नेतृत्वं च प्रदर्शितवान्।
SSP संदीपभूरिया इत्यनेन उक्तं यत् शहीदस्य पार्थिवशरीरं अद्य नरसिंहपुरजनपदस्य बोहानीग्रामं नीयिष्यते, च अन्त्येष्टिसंस्कारे मुख्यमन्त्री उपस्थिताः भविष्यन्ति।
जिलाप्रशासनस्य प्रकाशितानुसारं कार्यक्रमे निर्दिष्टं यत् मुख्यमन्त्री डॉ. यादवः पटना-नगरात् विमानमार्गे अपराह्णे २.२५ वादने डुम्न-विमानतलं जबलपुरं प्राप्य ततः हेलिकॉप्टरमार्गे नरसिंहपुरजनपदस्य गाडरवाडा-तहसीलस्थं डमरुघाटि-हेलिपैडं गमिष्यन्ति। ततः अपराह्णे ३.१० वादने डमरुघाटेः कारयात्रया तेंदुखेडा-विधानसभाया: अन्तर्गतं बोहानीग्रामं प्राप्त्वा शहीदं आशीषं शर्माणं श्रद्धाञ्जलिं दास्यन्ति।
नरसिंहपुरजनपदस्य बोहानी-ग्रामे २१ फेब्रुवरी १९९४ तमे दिने जातः निरीक्षकः आशीषः शर्मा B.Sc. उपाध्याः अनन्तरं ४ एप्रिल् २०१६ तमे दिने मध्यप्रदेश-आरक्षकदले (पुलिसे) स्वीयसेवां प्रारब्धवान्। तस्य मुख्य-इकाई २५ वी वाहीनी विसबल् भोपाल इति आसीत्। वर्षे २०१८ सः प्रतिनियुक्तः सन् हॉक्-फोर्स्-मण्डले सम्मिलितोऽभवत्, तदा एव ते नक्सल-निवारण-अभियानानां अग्रिमपङ्क्तौ निरन्तरं सक्रियाः आसन्। हर्राटोला-मुठभेडे तस्याः विशिष्टकृत्यस्य आधारेण तं उपनिरीक्षकपदात् निरीक्षकपदं प्रति क्रमपूर्वं पदोन्नतिं दत्तवन्तः। कर्तव्यपालनकाले तस्य असाधारणं वीरत्वं दृष्ट्वा द्विवारं वीरतापदकं प्रदानम् अभवत्। तस्य अतिरिक्तं दुर्गमसेवापदकं आन्तरिकसेवापदकं च प्राप्तम्। हर्राटोला–कदला–रौंदा (१९ फेब्रुवरी २०२५) इत्यादिषु महत्त्वपूर्णेषु मुठभेडेषु तस्य मुख्यभूमिका आसीत्। तस्य नेतृत्वं, परिस्थितीनां सम्यक्-अवलोकनक्षमता, जोखिमग्रहण-संकल्पशक्तिः—एतानि गुणा: तं सक्रिय-इकाईषु विशिष्टतया प्रतिष्ठापितवन्तः। सेवाकाले सः बहुभिः प्रशंसापत्रैः, पुरस्कारैः, ईनामादेशैः च सम्मानितः।
निरीक्षकः आशीषः शर्मा संवेदनशीलः, अनुशासितः, पराक्रमी च अधिकारी आसीत्। तस्य टीमभावना, विनीताचारः, त्वरितनिर्णय-क्षमता, क्षेत्रकार्येषु सक्रियनेतृत्वं च तं स्वसहकर्मीणां मध्ये विशेषतया प्रतिष्ठापितवन्ति। तेन स्वीयेन आचरणेन कार्यशैलीना च हॉक्-फोर्स्-मूल्यसमूहं अत्यधिकं दृढीकृतम्, विशिष्टतां च दत्तम्। नक्सल-उन्मूलनस्य राष्ट्रीयप्रयत्नेषु तस्य सर्वोच्चबलिदानं सदैव अमरं भविष्यति। मध्यप्रदेश-आरक्षकपरिवारः अस्मिन् दुःखावेगे स्ववीरम् अधिकारीं श्रद्धया प्रणम्य तस्य पितुः देवेंद्रशर्मणः अन्येषां च परिजनानां प्रति गभीरानुभूतिकाः व्यक्तवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता