७२तमस्य अखिलभारतीय-सहकारी-सप्ताहस्य समापनं अद्य भविष्यति, सहकारितामन्त्री सारङ्गः मुख्य-अतिथिरूपेण सहभागितां करिष्यति
-डिजिटलीकरणं पारदर्शिताकेन्द्रितं भविष्यति राज्यस्तरीय-आयोजनम्। भोपालम्, 20 नवंबरमासः (हि.स.)। सहकारिताक्षेत्रस्य कार्यप्रणालिं सुदृढीकरणस्य तदेव च आधुनिकतां प्रति तन्त्रिकविन्यासेन सह संयोजयितुं क्रियमाणेषु प्रयत्नेषु ७२तमः अखिलभारतीयः सहकारीसप्त
अपैक्‍स बैंक, मंत्री विश्‍वास सारंग


-डिजिटलीकरणं पारदर्शिताकेन्द्रितं भविष्यति राज्यस्तरीय-आयोजनम्।

भोपालम्, 20 नवंबरमासः (हि.स.)। सहकारिताक्षेत्रस्य कार्यप्रणालिं सुदृढीकरणस्य तदेव च आधुनिकतां प्रति तन्त्रिकविन्यासेन सह संयोजयितुं क्रियमाणेषु प्रयत्नेषु ७२तमः अखिलभारतीयः सहकारीसप्ताहः अन्तिमावस्थां प्राप्तः अस्ति। अस्य सप्ताहस्य राज्यस्तरीयसंपूर्णसमारोहम् अद्य, २० नवम्बर् तिथौ आयोज्यते, यस्मिन् प्रदेशस्यान सहकारितामन्त्री विश्वासः कैलाशः सारङ्गः मुख्यातिथेः रूपेण उपस्थास्यति।

उल्लेखनीयम् यत् अस्मिन्नियोज्यमाने कार्यक्रमे सप्ताहभर योजितानां सर्वेषां गतिविधीनां सारः प्रस्तुतः भविष्यति। सहैव २०२५ तमस्य आसन्नस्य अन्ताराष्ट्रियसहकारितावर्षस्य परिप्रेक्ष्ये सहकारिताचलनस्य नूतनदिशा-निर्देशः अपि अत्र केन्द्रितः भविष्यति। अस्य वर्षस्य सहकारीसप्ताहस्य प्रमुखविषयः “परिचालनदक्षता-जवाबदेहिता-पारदर्शितायै डिजिटलीकरणस्य प्रोत्साहनम्” इति निर्धारितः अस्ति। सहकारिताक्षेत्रे शीघ्रं वर्धमानस्य डिजिटल-परिणामस्य तस्य च अपेक्षितानां साधनानां दृष्ट्या अयं विषयः अत्यन्तं प्रासंगिकः मन्यते।

समारोहे सहकारीसंस्थानेषु कार्यपद्धत्यां डिजिटल-साधनानां उपयोगः, ई-शासनपद्धति, वित्तीय-पारदर्शिता, सदस्येभ्यः सेवाप्राप्यतां सरलां कर्तुं नूतनतन्त्रिकविन्यासानां विषयेषु विस्तृतचर्चा भविष्यति।अपेक्स्-बैक्-इत्यस्य प्रबन्धसंचालकः मनोजगुप्तः अस्य विषयस्य सम्बन्धे ज्ञापयन् उक्तवान् यत् समापनसमारोहम् राजधानी-भोपालस्य समन्वयभवने, अपेक्स्-बैंक्-परिसरे प्रातः १० वादने आरभिष्यते। अस्मिन् आयोजनः मध्यप्रदेशस्य सर्वेभ्यः प्रादेशिकसहकारीसंस्थाभ्यः आगतानां प्रतिनिधीनाम्, विभिन्नजनपदानां सहकारीबैंकानां अधिकारी-कर्मचारिणां, प्रबन्धकानां, सहकारिताक्षेत्रस्य विशेषज्ञाणां च विशालः सहभागः भविष्यति। सः उक्तवान् यत् सप्ताहस्य अवसरे सहकारीसमितिषु क्षमता-निर्माणम्, प्रशिक्षणम्, वित्तीय-प्रबन्धनम्, सदस्य-सशक्तीकरणम् इत्यादिविषयेभ्यः नानाप्रकाराणि कार्यक्रमाणि आयोजितानि। समापनसमारोहे एतेषां सर्वेषां गतिविधीनां विवरणम् उपस्थाप्यते, तथा भविष्यस्य रणनीतीनां विषये विचारविमर्शः भविष्यति।

कार्यक्रमस्य अवसरे सहकारितामन्त्री विश्वासः सारङ्गः सहकारीसंस्थानां डिजिटलीकरण-आदर्शानां प्रस्तुतीकरणम्, पारदर्शिता-वर्धनस्य उपायान्, सहकारी-विन्यासस्य पुनः सुदृढीकरणाय शासनस्य आगामिनः योजनाः च विवक्ष्यति। अनुमान्यते यत् मन्त्री अनेन अवसरैः सहकारीवित्तकोषानां डिजिटल-बैंकिङ्-विस्तारम्, आधुनिकसॉफ्टवेयर-प्रणालीम्, ग्रामीण-सहकारी-समितीनां तन्त्रिक-उन्नयनम् इत्यादिषु काञ्चन नूतनाम् पहलम् अथवा घोषणां कर्तुं शक्नुवन्ति। राज्ये सहकारीसंस्थाः ग्रामीण-अर्थव्यवस्थायाः मेरुदण्डरूपेण मन्यन्ते। कृषि-क्षेत्रे, स्वयंसहायता-समूहेषु, दुग्ध-सहकारितासु, ऋण-सहकारितासु च एतान् सुदृढीकरोति डिजिटलीकरणम् अत्यन्तम् प्रमुखां भूमिकां निर्वर्तयितुं शक्नोति। अतः एव एषः समारोहम् राज्यशासनस्य सहकारिताविभागस्य च अत्यन्तं महत्वपूर्णः इति मन्यते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता