महित संधूः 50 मीटरमिते राइफल प्रोने सिल्वर अजयत्, डेफलिंपिक्स इत्यत्र दापितं तृतीयं पदकम्
टोक्यो/नवदिल्ली, 20 नवंबरमासः (हि.स.)। भारतस्य प्रमुखा राइफल क्रीडकामहीना सन्धू इत्यस्या टोक्यो नगर्याम् वर्तमानस्य पञ्चविंशतितमस्य समर डेफलिम्पिक्स नामकस्य क्रीडा महोत्सवस्य अन्तर्गते पञ्चाशत् मीटर राइफल प्रोन स्पर्धायां विस्मयकारिणं प्रदर्शनम्
भारत की स्टार राइफल शूटर महिन संधू


टोक्यो/नवदिल्ली, 20 नवंबरमासः (हि.स.)।

भारतस्य प्रमुखा राइफल क्रीडकामहीना सन्धू इत्यस्या टोक्यो नगर्याम् वर्तमानस्य पञ्चविंशतितमस्य समर डेफलिम्पिक्स नामकस्य क्रीडा महोत्सवस्य अन्तर्गते पञ्चाशत् मीटर राइफल प्रोन स्पर्धायां विस्मयकारिणं प्रदर्शनम् कृत्वा रजत पदकम् अवाप्तवती। एतत् अस्याः स्पर्धायाः तृतीयम् पदकम् अस्ति।

महीता क्वालिफिकेशन इति चरणे विश्व डेफ नामक नूतनं अभिलेखं अपि भङ्क्त्वा अन्तिमस्पर्धायां द्विशत् षट्चत्वारिंशत् षडुत्तर एकं अङ्कम् इति सङ्ख्यया रजतं पदकम् प्राप्तवती। चेकिया राष्ट्रस्य एलिस्का स्वोबोदावा इत्यनेन द्विशत् सप्तचत्वारिंशत् द्वयोः अङ्कयोः प्राप्त्या स्वर्णं पदकम् अपगतं तथा हङ्गरी राष्ट्रस्य मीरा जसजाना बियातोव्स्की इत्यस्या पञ्चविंशत्यधिक द्विशत् अङ्कानां प्राप्त्या कांस्यपदकम्। भारतस्य नताशा जोषी इति क्रीडिका शूट ऑफ इति प्रक्रिया अनन्तरं अष्टमे स्थाने स्थित्वा अन्तिमेषु प्रविष्टवती।

अन्तिमस्पर्धायां महीता प्रथमचतुर्दशशरानन्तरं चतुर्थस्थाने आसीत्। अनन्तरं द्वयोः शरयोः श्रेण्योः उत्तमैः प्रहारैः सा यूक्रेन देशस्य वायोलेटा लिकोवा इत्यां क्रीडिकां पराजित्य तृतीयस्थानम् आगन्तवती तथा विंशतिशतप्रहारपर्यन्तम् एवास्याः स्थितिः आसीत्। ततोऽनन्तरं नवबिन्दु अष्टकं दशबिन्दु द्वयं च इति अङ्कद्वयेन सा अग्रतां प्राप्नोत्। हङ्गरी देशस्य क्रीडिकायाः नवबिन्दु चतुष्टयं नवबिन्दु अष्टकं च इति प्राप्त्या महीता रजतस्थितिम् अलभत।

अन्त्ययोः द्वयोः प्रहारयोः महीता दशबिन्दु शून्यं तथा दशबिन्दु सप्तकं इति श्रेष्ठं फलम् अलभत किन्तु चेकदेशस्य स्वोबोदावा इत्यस्याः निरन्तरं दशाङ्कप्राप्तेः कारणात् सा तस्याः अग्रतां न अतीतवती।

पूर्वं क्वालिफिकेशन चरणे महीता षट्शत् ऊनविङ्शतिसप्ताधिकं अङ्कम् इति प्राप्तवती तथा नूतनं विश्व डेफ अभिलेखं निर्मितवती। भारतस्य नताशा जोषी अपि उत्तमं प्रदर्शनम् कृत्वा षट्शत् एकादश षोडशाधिकं अङ्कैः सप्तमे स्थाने स्थित्वा अन्तिमेषु प्रविष्टवती।

टोक्यो डेफलिम्पिक्स इत्यस्मिन् भारतस्य चित्रांकनदलस्य कुलपदकसंख्या द्वादशत्वं प्राप्तवती यस्मात् तेषु त्रयः पदकाः केवलं महीता सन्धूनाम्ना क्रीडिकया जीक्रिताः इति देशस्य गौरवं बहुधा वर्धितम्।

---------------

हिन्दुस्थान समाचार