Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 20 नवम्बरमासः (हि.स.)। असमप्रदेशस्य मुख्यमन्त्राः डॉ. हिमन्त-बिस्व-सरमा इति उक्तवान् यत् असमप्रदेशस्य आङ्गनवाटी-केन्द्राणि, ये कदाचित् जर्जर-भवनैः दुर्बल-सुविधाभिः च कारणीकृताः कठिन-परिस्थितीनां सामना कुर्वन्ति स्म, अद्य तु शीघ्रं रूपान्तरितानि भवन्ति। गत-कैश्चित् वर्षेषु भग्न-भवनरचनाभ्यः आरभ्य आधुनिकसुरक्षित-च बालानुकूल-पर्यावरणपर्यन्तं यः परिवर्तनः जातः, तेन परिवर्तननेन सहस्रशः बालकेषु मातृषु च नूतना आशा उत्पन्ना अस्ति।
मुख्यमन्त्री गुरुवासरे स्वस्य सामाजिक-माध्यमे प्रकाशिते सन्देशे उक्तवान् यत् राज्यस्य अनेकसु प्रदेशेषु निर्मितानि दृष्टान्त-आङ्गनवाटी-केन्द्राणि अधुना उत्तम-कक्षाभिः, प्रशिक्षित-कार्यकर्तृभिः, सुरक्षित-क्रीडाक्षेत्रैः, उच्च-गुणवत्तायुक्त-पाठ्य-सामग्रीभिः च सहितानि सन्ति। अधिकारी-वर्गः वदति यत् एते केन्द्राणि अधुना पोषण-शिक्षा-परिचरणानां च महत्वपूर्णं आधारं जातानि, यत्र बालकाः सुरक्षित-पर्यावरणे शिक्षां प्राप्य विकसन्ति।
मुख्यमन्त्री उक्तवान् यत् कालनिकायः कश्चित् कालः आसीत् यदा बालकाः भूमौ उपविशन्ति स्म, मातरः च उत्तम-सुविधानां प्रतीक्षां कुर्वन्ति स्म। अद्य दृष्टान्त-आङ्गनवाटी-केन्द्राणि उत्तम-कक्षाभिः, समर्पित-शिक्षिकाभिः, प्रत्येक-जननी-बालक-द्वयस्य च सहयोगस्य च प्रतीकम् अभवन्। ते अवदन् यत् प्रारम्भिक-वर्षेषु कृतं निवेशः आगामि-पीढीं दृढां करोति तथा च राज्य-सरकारा अपि अस्मिन् लक्ष्ये प्रतिग्रहे स्वीयां प्रतिबद्धताम् पुनः उद्घोषयति।
----------------------
हिन्दुस्थान समाचार / अंशु गुप्ता