Enter your Email Address to subscribe to our newsletters

पटना, 20 नवंबरमासः (हि.स.)। बिहारस्य मुख्यमन्त्रिणः रूपेण नीतीशः कुमारः अद्य अत्र गांधी-मैदाने दशमवारं शपथं ग्रहिष्यति। शपथग्रहण-समारोहः प्रातः ११ः३० वादने आरभिष्यते। अस्मिन् अवसरि प्रधानमन्त्रि नरेंद्रमोदी तथा केन्द्रीय-गृह-च सहकारिता-मन्त्रिणः अमित-शाह अन्ये च प्रमुख-नेतारः उपस्थिताः भविष्यन्ति। नीतीश-कुमारस्य सह एव भाजपा-भागतः द्वौ उपमुख्यमन्त्रिणौ अपि शपथं ग्रहिष्यतः। प्रधानमन्त्री मोदी अद्य बिहारस्य राजनीति-इतिहासे नूतनं अध्यायं अपि योजयिष्यन्ति। ते गांधी-मैदाने कस्मिंश्चित् मुख्यमन्त्रिणः शपथग्रहण-समारोहे सहभागी भवितुं प्रथमः प्रधानमन्त्रि भविष्यन्ति। प्रधानमन्त्रिणः मोदी इति उपस्थितिं दृष्ट्वा सुरक्षा-संबन्धिनि अभूतपूर्व-व्यवस्थाः कृताः सन्ति। एसपीजी, एनएसजी च बिहार-आरक्षक-बलस्य संयुक्त-दलैः गांधी-मैदान-प्रदेशे च तद्विश्वाभ्यन्तरे सुरक्षा-व्यवस्था दृढतया विन्यस्ताः सन्ति।
सहस्रशः जनानाम् आगमनस्य सम्भावनां दृष्ट्वा प्रशासनम् प्रवेश-निष्क्रमणयोः कृते पृथक् मार्गान् विनिश्चितवान् अस्ति। गांधी-मैदाने निर्मिते शपथग्रहण-समारोह-स्थले प्रायः एकलक्षाधिक-जनानां उपवेशन-व्यवस्था कृता अस्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता