Enter your Email Address to subscribe to our newsletters

वाराणसी, 20 नवम्बरमासः (हि.स.)।
वाराणस्यां कर्मचारीभविष्यनिधिसंगठनस्य क्षेत्रीयकार्यालये आयोजिते सम्मेलनसमये क्षेत्रीय-आयुक्तः नीरजः श्रीवास्तवः “प्रधानमन्त्रिणा विकसितभारतजीविकोपार्जनयोजना-नामकस्य योजनायाः व्यापकप्रचारप्रसारार्थं जागरूकतायाश्च निमित्तं विभिन्नकर्मचारीसंघानां पदाधिकारिभिः सह सामूहिकं संवादं कृतवान्।
एतेषाम् संवादानां मध्ये भारतीयकार्यकर्तासङ्घस्य पदाधिकारी—प्रदेशाध्यक्षः विशेश्वररायः, जनपदाध्यक्षस्य उपाध्यक्षः प्रमीलपाण्डेयः, पूर्वोत्तर-रेलमार्ग-पेंशनभोजिसमितेः मण्डलाध्यक्षः देवेशसिंहः, सर्वभारतीय-ईपीएफओ-कर्मचारी- संघस्य कार्यकारी-अध्यक्षः सुबोधकुमारः इत्यादयः बहवः पदाधिकारिणः उपस्थिताः आसन्। सम्मेलनसमये क्षेत्रीय-आयुक्तः श्रीवास्तवः योजनायाः मुख्य-बिन्दून् विस्तारतः प्रकाश्य अवदत्—
“प्रधानमन्त्रिणा विकसितभारत-जीविकोपार्जनयोजना बहुउद्देश्या योजना अस्ति। पात्रतां पूरयन्तः लाभार्थिनः एव लाभं प्राप्स्यन्ति। आवेदनप्रक्रिया तथा आवश्यकपत्राणाम् आधारेण एव लाभार्थिनां चयनम् भविष्यति। जीविकोपार्जननिर्माणस्य क्षेत्रेऽस्याः योजनायाः महान्भागः भविष्यति।”
सः अवदत्—“संगठनानाम् एकता-समूहानां च सहभागिता, कर्तव्यं तथा उत्तरदायित्वम् अपि अस्याः योजनायाः सफलपरिणामे महत्वपूर्णं योगदानं करिष्यति।”संगठनपदाधिकारीभिः योजनाम् अधिकप्रभावेन कर्मकराणां सामान्यजनानां च मध्ये कथं प्रचारयितुं शक्यते इति विषये सामूहिकं मनोमन्थनम् अभवत्। ते स्वीयानि महत्वपूर्णानि विचारान् च अपि प्रदत्तवन्तः। अन्ते, क्षेत्रीय-आयुक्तेन उक्तम्—
“भारतीयकर्मकरसंघेन सहितानि अन्यानि सर्वाणि कर्मचारीसंगठनानि अपि एतां विकसितभारत-जीविकोपार्जनयोजनां जनजनान्तं नेतुं तथा सफलतां प्रति सक्रियं सहयोगं दातुम् आश्वासितवन्ति।”
हिन्दुस्थान समाचार / अंशु गुप्ता