चीता-परियोजनायै ऐतिहासिकसिद्धिः : मध्यप्रदेशस्य कूनो-अरण्ये भारतजन्या मादाचीता ‘मुखी’ पञ्च शावकान् जनितवती
श्योपुरम्/भोपालम्, 20 नवम्बरमासः (हि.स.)। मध्यप्रदेशस्य श्योपुर-जिले स्थिते कूनो-राष्ट्रीयउद्यानस्य अन्तः भारतजन्या मादाचीता ‘मुखी’ इति नाम्नी पञ्च शावकान्, पञ्च स्वास्थ्यमन्तः शावकान् च जन्म दत्तवती अस्ति। एषा सिद्धिः भारतस्य चीता-परियोजनायाः कृते
मुख्यमंत्री द्वारा पोस्ट किए गए वीडियो से लिया गया चित्र


श्योपुरम्/भोपालम्, 20 नवम्बरमासः (हि.स.)। मध्यप्रदेशस्य श्योपुर-जिले स्थिते कूनो-राष्ट्रीयउद्यानस्य अन्तः भारतजन्या मादाचीता ‘मुखी’ इति नाम्नी पञ्च शावकान्, पञ्च स्वास्थ्यमन्तः शावकान् च जन्म दत्तवती अस्ति। एषा सिद्धिः भारतस्य चीता-परियोजनायाः कृते ऐतिहासिकसिद्धिरिति मन्यते। एतादृशं प्रथमवारं जातम् यत् भारतभूमौ जातायााः कस्याञ्चित् मादाचीतायाः सफलः प्रजनन-विधिः अभवत्। प्रायः त्रयस्त्रिंशन्मास-प्रायायााः मुख्याः ‘प्रोजेक्ट्-चीता’ इति परियोजनायाः प्रथमां तादृशीं मादां करोत् या पञ्च शावकान् जन्म दत्त्वा संरक्षणप्रयत्नानाम् सफलताṃ दृढीकृतवती। माता च शावकाः च सम्यक् स्वास्थ्यमन्तः इति उक्तम्। मुख्यमन्त्री डॉ. मोहनयादवः अस्याः सिद्धेः विषये कूनो-समूहम् अभिनन्दितवान्।

मुख्यमन्त्री डॉ. यावत् गुरुवासरे सोशल्-मीडियायां ‘एक्स्’ नाम्नि माध्यमनि मादा-चीतायाः ‘मुख्याः’ शावकैः सह एकं दृश्यं प्रकाशितवान्। अस्मिन् सह स्वस्य लेखे अवोचत् यत् मध्यप्रदेशस्य कूनो-राष्ट्रीयउद्यानस्य अन्तः भारतजाता चीता ‘मुखी’ पञ्च शावकान् जन्म दत्त्वा ऐतिहासिकसिद्धिम् आप्तवती अस्ति। माता च शावकाः च स्वस्थाः। इदम् भारतस्य चीता–पुनरुत्पादन–पहलायाः कृते अभूतपूर्वम्। अवोचत् च यत् त्रयस्त्रिंशन्मास-वयस्या भारतजाता प्रथम-मादा–मुखी अधुना भारतजाता प्रथम-प्रजननक्षम-चीताभूत्, या ‘प्रोजेक्ट्-चीता’ इत्यस्य कृते ऐतिहासिक-सिद्धिः। भारतजातेः चीतस्य सफलं प्रजननम् भारतीय-आवासेषु अस्याः जातेरनुकूलनम्, आरोग्यं च, दीर्घकालीन-सम्भावनाः च दृढं सूचयति। एषः महत्वपूर्णः चरणः भारतस्य आत्मनिर्भर–आनुवंशिकविविध–चीता–जनसंख्यानिर्माणे आशां दृढयति, येन देशस्य संरक्षण–लक्ष्याणि अधिकतरं प्रवर्तितुं शक्यन्ते।

गौरवनीयम् यत् केन्द्र-सरकारा ‘चीता–परियोजना’ अन्तर्गतं नामीबिया-दक्षिण-अफ्रीका-देशाभ्यां विंशतिं चीतान् आनयित्वा मध्यप्रदेशस्य कूनो-राष्ट्रीयउद्यानस्य अन्तः स्थापिता। प्रायः त्रयस्त्रिंशन्मासेभ्यः पूर्वं यदा दक्षिण-अफ्रीकात् आनिता चीता त्रयः शावकान् जन्म दत्तवती आसीत्, तदा द्वौ शावकौ कटुतरं प्राकृतिकम् वातावरणं सहनुं न शक्तवन्तौ। केवलं एकः नन्ही मादा-शाविका ‘मुखी’ एव जीविता अभवत्। दुर्बला, लघु-प्रमाणा, अनिश्चित-भविष्यसहितेति। कूनो-वनकर्मिणः तां निशिदिवं रक्षाम् अकुर्वन्, परन्तु किञ्चनावधेरन्ते सर्वं प्रकृतेः आधारेण एव स्थापनीयं। शनैः शनैः मुखी स्वां जीवटतां प्रदर्शितवती। सा शिकारकरणम् अलभत, स्वस्य प्रदेशस्य सीमा निर्दिष्टवती, ऋतूनां भूगोलस्य च विषये अद्भुताम् अनुकूलन-शक्तिम् अपादत्। मुख्याः शक्तिः अस्याः जिंदादिलीत्वे, प्रकृतेः सह समतोलगतौ च अवस्थितम्। पूर्णतया भारतभूमेः परिसरे पल्लवितत्वात् सा अन्येभ्यः चीताभ्यः अधिकं दृढं व्यवहारात्मकम् शिक्षणम् अलभत। विशेषज्ञाः मन्यन्ते—एतदेव स्थानीयम् अनुकूलनम् तां प्रथमम् भारतीयमूल–प्रजननक्षम–चीतां करोति।

विशेषज्ञाणां मतम्—एतत् सफलं प्रजननम् सूचयति यत् चीता भारतीय–आवासेषु शीघ्रमेव अनुकूलन्ते। तेषां स्वास्थ्यं, व्यवहारः च प्राकृतिक-परिस्थितिषु सन्तोषजनकः दृष्टः। एषा सिद्धिः भारतस्य आत्मनिर्भरस्थिर–आनुवंशिकविविध–चीताजनसंख्यानिर्माणे महद् पादमस्ति। देशस्य दीर्घकालीन–संरक्षण-लक्ष्येभ्यः बलं दास्यति, भारतस्य वैश्विकवन्यजीवसंरक्षणप्रतिष्ठां च सुदृढयिष्यति।

वर्तमानकाले भारतस्य चीतानां संख्या द्वात्रिंशत् जाता, यस्यां नवविंशतिः कूनो-राष्ट्रीयउद्यानस्य अन्तः, त्रीणि च गांधी–सागर–वन्यजीव–अभयारण्ये स्थापितानि। एषा संख्या चीता–पुनर्वास–परियोजनायाः स्थिरतां प्रकटयति। नामीबियाजन्या मादा-चीता ‘ज्वाला’ (सियाया) नाम्न्याः या पुत्रिका आसीत् सा एव ‘मुखी’, अस्याः सफलं प्रजननम् अस्याः सिद्धेः केन्द्रं वर्तते। मुख्या पञ्च-शावक-जननं न केवलं संख्या-वृद्धिम् करोति, अपि तु इदम् अपि प्रमाणयति यत् भारतजाता चीता अत्रीयं पर्यावरणम् उपजीवयित्वा सफलतया प्रजननं कर्तुं शक्नोति। एषा सिद्धिः भारतस्य वन्यजीवसंरक्षणप्रयत्नानाम् महत्त्वपूर्णः वलयः।

कूनो–राष्ट्रियउद्यानस्य अधिकारिणः मन्यन्ते—एते तृतीयपुंक्तिः शावकाः, यस्याः भारतीयभूमौ जातायाः मुख्याः एव संतानम्। इदम् तान् भारतीय-वातावरणेन सह उत्तमं तालमेलं स्थापयितुं सहायकरं भविष्यति। तेषां प्राकृतिक–जन्म एव चीता–परियोजनायाः वर्धित–सफलतां द्योतयति। मुख्या पञ्चशावक–जननम् प्रमाणं यत् कूनो-अवासः, भोजन–श्रृंखला, पर्यावरणम्, सुरक्षा–व्यवस्था च चीतानां कृते अत्यन्तं अनुकूलाः जाताः। विशेषज्ञाणां भाषायाम् एषः स्वाभाविक–प्रजनन–वृद्धिं, यस्याः कसोटी पुनर्वास–परियोजनायाः सर्वथा कठिनतमा च महत्त्वपूर्णतमाश्च मान्यन्ते।

एषा सिद्धिः सूचयति यत् भारतम् आत्मनिर्भर–चीता–जनसंख्यानां लक्ष्यस्य समीपे वर्तते। आनुवंशिक–विविधता वर्धिष्यते, भविष्यस्य चीता–पीढीनां कृते दृढभूमिः स्थापितव्या, वैश्विक–वन्यजीव–संरक्षणे भारतस्य स्थितिः सुदृढा भविष्यति। केन्द्रीय–वनमन्त्री भूपेन्द्रसिंह अवदत्—“एतत् केवलं जन्म नास्ति, अपि तु सम्पूर्णस्य परियोजनायाः आत्मविश्वास-वर्धकः वलयः।”_________________

हिन्दुस्थान समाचार / अंशु गुप्ता