हिन्दूरत्नपुरस्कारेण सम्मानितः प्रदेश उपाध्यक्षः दीपकशुक्लः महोबा नगरे आगते सती सम्मानितः
विश्वहिंदूमहासंघस्य प्रांतीय-अधिवेशने प्रदेश-उपाध्यक्षः दीपकशुक्ला हिन्दूरत्नपुरस्कारेण सम्मानितः, वीरभूमेः पुत्रेण प्राप्तसम्मानेन हिंदूसमाजः गौरवांवितः
सम्मानित होते दीपक शुक्ला


महोबा, 20 नवंबरमासः (हि.स.)।

विश्वहिंदू महासंघस्य प्रान्तीय अधिवेशनमध्ये प्रदेशउपाध्यक्षः दीपकः शुक्लः “हिंदू रत्न” पुरस्कारेण सम्मानितः। वीरभूमेः सुपुत्रेण प्राप्तं सम्मानं हिन्दुसमाजः गौरवान्वितः। संगठनस्य कार्यकर्तारः प्रदेशउपाध्यक्षं मिठाईभोजनं दत्वा शुभकामनाः अपि प्रदत्तवन्तः। विलम्बे सायंकाले महोबा नगरे आगमनकाले तस्य सम्मानं क्रियते।

गुरुवारं दिवसे विश्वहिंदू महासंघस्य प्रदेशउपाध्यक्षः दीपकः शुक्लः विज्ञापयामास – प्रदूषणनियन्त्रणमण्डलस्य सदस्यः च विश्वहिंदू महासंघस्य प्रदेशाध्यक्षः भिखारी प्रजापतिः नेतृत्वे अन्तरराष्ट्रीयहिंदू सम्मेलनं च प्रान्तीयम् अधिवेशनं च आयोज्य तस्मै “हिंदू रत्न” पुरस्कारः प्रदत्तः। एतत् सम्मानं सः संगठनाय कार्यकर्तृभ्यः च समर्पयति। अधिवेशनकाले संगठनस्य अन्तरराष्ट्रीयअध्यक्षा अस्मिता भण्डारी सहित युनाइटेड् किंगडम, बाङ्ग्लादेश्, अस्ट्रेलिया, थाइलैंड् च अन्यदेशीयाः राष्ट्रीयाध्यक्षाः अपि उपस्थिताः। प्रदेशउपाध्यक्षः उक्तवान् – सः नित्यं राष्ट्रहिताय धर्महिताय च सततं तत्परः। अस्माकं संगठनस्य एकमेव कार्यं – समाजं संयोजयितुं धर्मं च रक्षितुम्। विलम्बे सायंकाले महोबा नगरे आगमनकाले तस्य स्वागतं क्रियते।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani