एकः भारतः, श्रेष्ठः भारतः’ इति विषय अलङ्कृतम् आसीत् रेलमार्गस्य प्रदर्शनमण्डपम्, यत् आदर्शानां त्रि-आयामी प्रारूपाणां च कारणेन जनानाम् आकर्षणस्य केन्द्रं जातम्
- प्रगतिमैदानमध्ये प्रवर्तमाने 44-तम अन्ताराष्ट्रियवाणिज्य-महोत्सवे भारतीय-रेलगामिनि जातं सर्वाति-विशालम् आकर्षण-केंद्रम्। भवनाङ्क 4 तथा 5 मध्ये रेलमार्गः स्वान् नूतन-परियोजनाः, अतिवेगयानीयान् अपि च अन्याः योजनाः दर्शयति। नवदेहली, 20 नवंबरमासः (ह
44वे अंतरराष्ट्रीय व्यापार मेले  में भारतीय रेलवे  का प्रदर्शन।


- प्रगतिमैदानमध्ये प्रवर्तमाने 44-तम अन्ताराष्ट्रियवाणिज्य-महोत्सवे भारतीय-रेलगामिनि जातं सर्वाति-विशालम् आकर्षण-केंद्रम्।

भवनाङ्क 4 तथा 5 मध्ये रेलमार्गः स्वान् नूतन-परियोजनाः, अतिवेगयानीयान् अपि च अन्याः योजनाः दर्शयति।

नवदेहली, 20 नवंबरमासः (हि.स.)। दिल्लीस्थानस्य प्रगतिमैदाने प्रवर्तमाने 44-तम अन्तर्राष्ट्रीय-वाणिज्य-महोत्सवे अस्मिन् वर्षे भारतीय-रेलमार्गः सर्वाति-बृहत् आकर्षणं जातः अस्ति। भवनाङ्क 4 तथा 5 इत्यत्र प्रतिष्ठिते रेलमार्गस्य अस्मिन् पवेलियने जनाः प्रभातात् सायं यावत् बहुलेन समुदायेन आगच्छन्ति। समग्रं पवेलियनम् ‘एकः भारतः–श्रेष्ठः भारतः’ इति विषयवस्तुनि निर्मितम्, यत्र रेलमार्गेन स्वान् नूतन-परियोजनाः, अति-वेग-यानानि तथा आगामिकालस्य योजनाः अत्यन्तम् सरल-रोचक-प्रकारेण प्रदर्शिताः।

अत्र वन्दे-भारत्, अमृत-भारत्, नमो-भारत् इत्येतासु योजनासु प्रधान-मन्त्री नरेंद्रः मोदी इत्यनेन त्रिवेणी-नाम प्रदत्तम्। ह्येव रूपे हाइड्रोजन-यानस्य वन्दे भारत् शयन-यानस्य च आदर्श-मॉडल् जनमानसानि अत्यधिकं आकर्षयन्ति। युवा वर्गः एतेन प्रारूपेण सह चित्रग्रहणं कुर्वन्तः दृश्यन्ते। रेलमार्गस्य प्राचीना मासिक-पत्रिकाः अपि अत्र उपलभ्यन्ते, या: 1960 वर्षात् प्रकाश्यमानाः सन्ति। तस्मिन् पी.आर.-क्षेत्रे विशेषः अनुभूति-केन्द्रः अपि निर्मितः अस्ति, यत्र जनाः त्रि-डी-प्रौद्योगिक्या साहाय्येन यथा ते हिमाच्छादिते कश्मीरप्रदेशे रेलयात्रां कुर्वन्ति इति अनुभवन्ति।

अस्य पवेलियनस्य विशिष्टतमा बात् देशस्य विविधेषु भागेषु निर्मीयमानानां महतां रेल-परियोजनानां प्रारूपाणि सन्ति। विश्वस्य अत्यूच्चः चेनाब्-सेतु-आदर्शः सर्वेषां ध्यानम् आकर्षति। 359-मीटर-उच्चः अयं सेतु एफिल्-टावरात् अपि 35-मीटर-उच्चतरः, यः भारतीय-अभियांत्रिकी-शक्तिं दर्शयति। एवं पूर्वोत्तर-प्रदेशेषु निर्मीयमानः बैराबीसाएरंगपरियोजना तथा मिजोरम्-प्रदेशे सिद्ध्यमानः अत्यूच्च-आधार-स्तम्भयुक्तः सेतु अपि अतीव जनप्रियः जातः। दक्षिण-भारते प्रसिद्धः पम्बन्-सेतु-आदर्शः अपि अत्र स्थाप्यते, यः समुद्रस्य उपरि गच्छन्तीं रेलगामिनीं अद्भुत-तन्त्रज्ञानं दर्शयति।

मध्यप्रदेशे निर्मीयमानस्य कटनी-ग्रेड्-सेपरेटर्-परियोजनायाः मॉडेल् अपि प्रदर्शनस्थले उपस्थितम्। 33.40-किलोमीटर-दीर्घा एषा योजना, यस्मिन् यात्रिक-रेलगामिन्यः माल-रेलगामिन्यश्च पृथक्-पथैः सञ्चार्यन्ते, येन सङ्कुलता न्यूना भवेत् तथा रेलगमनम् शीघ्रतरं भवेत्। अस्याः योजनायाः कश्चन अंशः सम्पन्नः, शेष-कर्म प्रवर्तमानम्। रेल-अभियन्तारः मॉडेल् माध्यमेन दर्शयन्ति यत् एषा प्रणाली कथं निरवरोधं गतिम् अधिकरोति।

स्थले मुंबई–अहमदाबाद-बुलेट्-रेलगामिनः अपि विवरणं प्रदर्शितम्। 508-किलोमीटर-दीर्घः अयं अति-वेग-मार्गः मुख्यतया गुजरात्-महाराष्ट्रयोः मार्गेण गमिष्यति। रेलगामिन्याः गति 320-किलोमीटर-प्रति-घण्टे भविष्यति। न्यून-स्थानेषु विरामैः सम्पूर्ण-यात्रा 2-घण्टे 7-मिनिट् एव सम्पद्यते। समग्रे मार्गे 12-स्थानकानि, 28-सेतवः, 21-किलोमीटर-दीर्घाः सुरङ्गाश्च निर्मीयन्ते, यस्मिन् 7-किलोमीटर-दीर्घा समुद्र-तल-अधः स्थितासुरङ्गा अपि सम्मिलिता अस्ति।

रेलमार्गस्य पवेलियने अन्तरक्रियात्मक-क्विज्, डिजिटल्-स्वयंचित्र-बिन्दुः, चेनाब्-सेतु-त्रि-डी-अनुभवश्च जनान् अत्यन्तं रञ्जयन्ति। रेल-धिकृताः वदन्ति यत् अस्य प्रदर्शनस्य उद्देशः अयं यत् भारतस्य रेलप्रणाली कथं शीघ्रतया परिवर्तते, तथा आगामिवर्षेषु यात्रिकेभ्यः कियत् उन्नत-वेग-सम्पन्नाः सेवाः दास्यन्ति इति अवगमयितुम्।भारतीय-रेलमार्गस्य अयं पवेलियनः मेले आगच्छद्भ्यः जनसमुदायाय तन्त्रज्ञानस्य, विकासस्य, राष्ट्रस्य अभियांत्रिकी-शक्तेः च एकां अद्भुतां झांकीं दर्शयति।

------------------------

हिन्दुस्थान समाचार / ANSHU GUPTA