Enter your Email Address to subscribe to our newsletters



सिधौल्याम् एकतायात्रायाः समापनकाले जनसमूहः समायातः।
सीतापुरम्, २० नवम्बरमासः (हि.स.)। भारतस्य प्रथमः गृहमन्त्री लौहपुरुषः सरदारवललभभाईपटेलस्य १५०तमजयन्तीवर्षगाठं निमित्तीकृत्य देशव्याप्यं याः पदयात्राः आयोजिताः, तेषु श्रृंखलानुसारं गुरुवासरे सिधौलीविधानसभाक्षेत्रे एकतापदयात्रा आयोजिताभूत्। यात्रायां सहस्रशः जनानां सहभागिता आसीत्, येन सम्पूर्णे क्षेत्रे उत्साहपूर्णं वातावरणम् अभवत्।
कार्यक्रमस्य मुख्यातिथिः जनपदस्य प्रभारीमन्त्री राजा मयङ्केश्वरशरणसिंहः, विशिष्टातिथिश्च एम्.एल्.सी. लालजीप्रसादनिर्मलः आसताम्। पदयात्रायाः तथा सभायाः अध्यक्षता जनपदाध्यक्षः राजेशशुक्लः कृतवान्, क्षेत्रीयविधायकः मनीषरावतः अपि मंचे आसनस्थः आसीत्।
सभाम् अभिभाषमाणः प्रभारीमन्त्री मयङ्केश्वरशरणसिंहः अवदत्
“सरदार-पटेलस्य १५०तमजयन्तीनिमित्तम् आयोजितासु पदयात्रासु यः आगतः जनसमूहः दृश्यते, सः भारतस्य अखण्डतायाः सजीवनं प्रतीकम्। ग्रामात् ग्रामं जनाः मिलन्ति, एकेनैव स्वरे अखण्डभारतनिर्माणस्य संकल्पं गृह्णन्ति।” विशिष्टातिथिः एम्.एल्.सी. लालजीप्रसादनिर्मलः अवदत्
“अद्य भारतं विश्वशक्तिरूपेण उदित्य भवति, तस्य श्रेयः प्रथमतः सरदारपटेलाय एव दातव्यः। भारतस्य जनताजनार्दन-लशासनं (भाजपा) तैः निर्दिष्टे राष्ट्रनिर्माणस्य मार्गे अग्रे गच्छति। न दूरं भवति सः दिवसः, यदा सरदारसाहेबस्य संकल्पानुसारं भारतं वैश्विकमञ्चे नूतनोपलब्धिभिः सह प्रतिष्ठितं भविष्यति।”
सभायां विधायकः मनीषरावतः, जनपदाध्यक्षः राजेशशुक्लः इत्यादयः अपि स्वविचारान् अवोचन्। कार्यक्रमे जनपदोपाध्यक्षः करुणाशङ्करः त्रिपाठी, नीरजवर्माझल्लरः, नगरपंचायतसिधौली-अध्यक्षः गंगारामराजपूतः, ललितमिश्रः, इत्यादयः दलपदाधिकारिणः कार्यकर्तारः च बहुसंख्ये सामान्यजनाः च उपस्थिताः।
हिन्दुस्थान समाचार / Dheeraj Maithani