सरदारपटेलजयंतीपदयात्रा : जनसभायां स्मृता: लौहपुरुषस्य पटेलस्य ऐतिहासिक-निश्चयाः।
फर्रुखाबाद: , 20 नवम्बरमासः (हि.स.)। सरदारपटेलस्य १५०-तमे जन्मजयन्ती-अभियानस्य अन्तर्गतं भोजपुरविधानसभाक्षेत्रस्य मोहम्मदाबादग्रामे राष्ट्रीय-एकतामार्गस्य आयोजनम् अभवत्। अस्मिन् कार्यक्रमे कानपुर-बुन्देलखण्ड-क्षेत्राध्यक्षः प्रकाशपालः, स्थानीयविध
मोहम्मदाबाद में राष्ट्रीय एकता मार्च का आयोजन


फर्रुखाबाद: , 20 नवम्बरमासः (हि.स.)।

सरदारपटेलस्य १५०-तमे जन्मजयन्ती-अभियानस्य अन्तर्गतं भोजपुरविधानसभाक्षेत्रस्य मोहम्मदाबादग्रामे राष्ट्रीय-एकतामार्गस्य आयोजनम् अभवत्। अस्मिन् कार्यक्रमे कानपुर-बुन्देलखण्ड-क्षेत्राध्यक्षः प्रकाशपालः, स्थानीयविधायकः नागेन्द्रसिंहराठौरः च प्रमुखतया सहभागं कृतवन्तौ।

मोहम्मदाबाद-स्थितात् एस्.एम्. उच्चतरमाध्यमिकविद्यालयात् आरब्धा पदयात्रा मोहम्मदाबाद- चतुष्पथं गत्वा मोहन-आरक्षकस्थायां जनसभायां सम्पन्ना।

एकतामार्गसमारोहम् उद्दिश्य क्षेत्राध्यक्षः प्रकाशपालः सभां संबोध्य अवदत्—

“सरदारपटेलस्य जन्मजयन्ती उत्सवरूपेण सर्वत्र आयोजनरूपेण प्रचलति। देशस्य अखण्डताएकतयोः रक्षणार्थं तेन बहूनि ऐतिहासिक-सङ्कल्पानि स्वीकृतानि। प्रधानमन्त्रिणः नरेन्द्रमोदी-

इत्यस्य आह्वानानन्तरं सम्पूर्णे देशे १५०-तम पटेलजयंती महानन्देन, महोत्साहेन च निष्पद्यते।” ततः भोजपुरविधायकः नागेन्द्रसिंहराठौरः अपि अवदत् “सरदारपटेलः केवलं व्यक्तिः न, किन्तु विचारधारा एव। भारतस्य संप्रभुता-अखण्डतयोः संवर्धनाय तेन कांग्रेस-नीतीनां विपक्षे स्थित्वा राष्ट्रहिते अनेकानि महत्वपूर्णानि निर्णयानि कृतानि।”

एतस्मिन् प्रसंगे क्षेत्रीयमन्त्री देवेंद्रदेवगुप्तः अपि स्वविचारान् प्रस्तुतवान्। अस्मिन् कार्यक्रमे जनपदमहामन्त्री डी.एस्. राठौरः, खीमसेपुरनगरपञ्चायताध्यक्षः पुष्पराजसिंहः, पूर्वजनपदध्यक्षौ दिनेशकटीयारः रूपेशकुप्तश्च, आलुकम्-विपणनसंघस्य सभाध्यक्षः विमलकटीयारः, पूर्वविधायकः अरविन्दप्रतापसिंहः, पूर्वसैनिकप्रदेशसहसंयोजकः वीरेंद्रसिंहराठौरः, मोहम्मदाबादमण्डलाध्यक्षः अनुजराजपूतः, शङ्करसिंहराठौरः, शिवमोहनसिंहः, शैलेंद्रराजपूतः, डॉ॰ उदयप्रतापसिंहः, जनपद-जनमाध्यमप्रभारी शिवाङ्गरस्तोगी इत्यादयः उपस्थिताः आसन्। जनसभायाः संचालनं जनपदमन्त्री गोपालराठौरः अकरोत्।

हिन्दुस्थान समाचार / Dheeraj Maithani