उत्तरप्रदेशे स्मार्ट्मीटर-उपभोक्तॄणां सुविधायाः नूतनः आधारः निर्मितः।
मुख्यमन्त्रिणः योगीआदित्यनाथस्य नेतृत्वे उपभोक्तृभ्यः पारदर्शिनी, सुरक्षित तथा विश्वस्तरीया विद्युत्सेवा उपलभ्यते। प्रदेशे अद्यावधि ६२ लक्ष ६५ सहस्राधिकाः स्मार्ट्मीटर स्थापिताः। लखनऊनगरम्, २० नवम्बरमासः (हि.स.)। उत्तरप्रदेशसर्वकारस्य मुख्यमन्त्र
प्रतीकात्मक फोटो।


मुख्यमन्त्रिणः योगीआदित्यनाथस्य नेतृत्वे उपभोक्तृभ्यः पारदर्शिनी, सुरक्षित तथा विश्वस्तरीया विद्युत्सेवा उपलभ्यते।

प्रदेशे अद्यावधि ६२ लक्ष ६५ सहस्राधिकाः स्मार्ट्मीटर स्थापिताः।

लखनऊनगरम्, २० नवम्बरमासः (हि.स.)। उत्तरप्रदेशसर्वकारस्य मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य नेतृत्वे, राज्यस्य प्रत्येकस्य उपभोक्तुः प्रति पारदर्शिनी, सुरक्षित तथा विश्वस्तरीया विद्युत्सेवा उपलब्धतां कर्तुं अभियानरूपेण कार्यं करोति। एतत् लक्ष्यं सत्यकर्तुं स्मार्ट्मीटरपरियोजना शीर्षप्राथमिकतया स्वीकृता।

उत्तरप्रदेश-विद्युत्निगमस्य (यूपीपीसीएल) माध्यमेन प्रदेशस्य सर्वेषु जनपदेषु शीघ्रगत्या स्मार्ट्मीटरस्थापना क्रियते। अद्यापि ६२ लक्ष ६५ सहस्राधिकाः स्मार्ट्मीटर स्थापिताः, यदा राज्यसर्वकारस्य लक्ष्यं ३ कोटि ९ लक्ष ७८ सहस्रातिरेकान् स्मार्ट्मीटारान् स्थापयितुम्।

सुरक्षितम्, उपभोक्तृहितकरं, नूतनप्रविधि-आधारितम्

स्मार्ट्मीटर पूर्णतः सुरक्षिताः, पारदर्शिन्यः, उपभोक्तृहितकारिण्यश्च भवन्ति। पारम्परिक विद्युत्मापिकावत् केवलं उपभोगं न मापयन्ति, अपि तु जालपठनं तथा शुल्कनिर्माणसेवा अपि यच्छन्ति। तेन मानवीय-हस्तक्षेपः न्यूनतमः भवति, शुल्कनिर्माणप्रक्रियायां च पूर्ण-सटीकता लभ्यते।

उपभोक्तृभ्यः विश्वस्तरीया सेवाः

राज्यसर्वकारस्य प्रवक्त्रा उक्तं स्मार्ट्मीटरव्यवस्था उपभोक्तृसुविधायां, पारदर्शितायां, ऊर्जाप्रबन्धने च महत्त्वपूर्णं परिवर्तनम् अनयत्। योगीसर्वकारस्य एषः प्रयासः विद्युत्-उपभोक्तृभ्यः विश्वस्तरीयसेवाप्रदानस्य दिशि नूतनं मानकं संस्थापयति।

स्मार्ट्मीटरस्थापनस्य उपभोक्तृभ्यः मुख्यलाभाः

१. शुल्कनिर्माणे पारदर्शिता तथा सटीकता स्मार्ट्-मीटर तत्क्षण एव शुल्कं प्रेषयन्ति, येन असत्यशुल्कं तथा अनुमानाधारित-शुल्कनिर्माणं समाप्तं भवति।

२. विद्युत्चौर्यनियन्त्रणम्

शुल्कनिर्माणं स्वयमेव जालं आगच्छति, तेन विकोप-अवसरः नश्यति, विद्युत्-चौर्यं च नियन्त्रितं भवति।

३. गृहम् एव सर्वाः सेवाः उपलब्धाः शुल्कसमर्पणार्थं कार्यालयं गन्तुं न आवश्यकम्।

उपभोगं, शुल्कनिर्माणं, देयं सर्वं अन्तर्जालद्वारा एव।

४. उपभोगे नियन्त्रणम्

उपभोक्ता ऐप् अथवा अन्तर्जालप्रवेशद्वारेण तत्क्षणं स्व-उपभोगं पश्यन्ति, आवश्यकतानुसारं च नियन्त्रयितुं शक्नुवन्ति।

५. प्रीपेड्-सेवा

शुल्केण यावत् विद्युत्-क्रीतवान्, तावत् एव उपभोगं करिष्यति। आयव्ययनियन्त्रणं सुलभम्।

६. विद्युत्विच्छेदे त्वरितसूचना

विद्युत्दोषः अथवा विद्युत्-छेदस्य विषये त्वरित-संदेशः लभ्यते, येन शीघ्रसमाधानं संभवति।

७. भार-प्रबन्धने सहायता

प्रणालिका स्वयमेव भाररूपरेखां बोधयति, येन विद्युत्सेवा-वितरणं च अधिकं सुव्यवस्थितं भवति।

हिन्दुस्थान समाचार / Dheeraj Maithani