सपा विधायकस्य सुधाकर सिंहस्य चिकित्सासमये निधनम्
मऊ, 20 नवंबरमासः (हि.स.)। उत्तरप्रदेशस्य मऊजिलायाः चर्चितायाः घोसी–विधानसभा–क्षेत्रात् समाजवादी–पक्षस्य विधायकः सुधाकरसिंह इति लखनऊ–नगरे मेदान्ता–अस्पताले दिवंगतः अभवत्। तस्य निधनस्य समाचारात् राजनीतिकेषु परिषत्सु शोकतरङ्गः प्रसृतः। तस्य पुत्रेण
Sudhar singh


मऊ, 20 नवंबरमासः (हि.स.)।

उत्तरप्रदेशस्य मऊजिलायाः चर्चितायाः घोसी–विधानसभा–क्षेत्रात् समाजवादी–पक्षस्य विधायकः सुधाकरसिंह इति लखनऊ–नगरे मेदान्ता–अस्पताले दिवंगतः अभवत्। तस्य निधनस्य समाचारात् राजनीतिकेषु परिषत्सु शोकतरङ्गः प्रसृतः। तस्य पुत्रेण डाक्टर–सुजीतसिंहेन पितुः निधनं प्रमाणीकृतम्। सप्तषष्टिवयस्कस्य सुधाकरसिंहस्य निधनम् अभूत्।

प्रारम्भिकसूचनां प्राप्तुं शक्यते यत् नवम्बर–सप्तदशदिने दिल्ल्यां मुख्तार–अंसारिणः कनिष्ठपुत्रस्य उमर–अंसारिणः अभ्यागतसमारोहतः प्रतिनिवृत्तस्य तस्य स्वास्थ्यं दूषितम् अभवत्। ततः अनन्तरं तं चिकीर्षार्थं मङ्गलवासरे लखनऊ–नगरं नीतः। लखनऊ–नगरे मेदान्ता–अस्पताले गुरुवासरस्य प्रातःकाले एव सः अन्तिमश्वासं कृतवान्।

सुजीतसिंह अवदत् यत् विधायकस्य सुधाकरसिंहस्य स्वास्थ्यं कतिपयदिनादारभ्य दूषितमेव आसीत्। स्वास्थ्ये गंभीरगिरौणां प्राप्तायां तं मङ्गलवासरे एव लखनऊ–नगरं चिकीर्षार्थं नीतः। मेदान्ता–अस्पताले वैद्यसमूहेन तस्य परिचर्या क्रियमाणा आसीत्, परन्तु उपचारकाल एव तस्य निधनम् अभवत्।

---------------

हिन्दुस्थान समाचार