Enter your Email Address to subscribe to our newsletters

16 दिनेषु 2.37 कोटिमिता गणना प्रपत्रम् अपलोडकृतम्, गतमतदातृसूच्यां विवरणान्वेषणहेतवै नूतनान्वेषणसुविधा प्रारब्धा
जयपुरम्, 20 नवंबरमासः (हि.स.)।भारतीयनिर्वाचनआयोगस्य निर्देशानुसारं प्रदेशे मतदाता सूच्याः विशेषगहनपुनरीक्षण द्विसहस्र षट् षष्ठे वर्षे कार्यं शीघ्रतया प्रवर्तते। चतुर्थे नवम्बर मासे आरभ्य प्रदेशव्याप्तं बूथस्तरीय अधिकारी गृहे गृहे गत्वा मतदातृभ्यः गणनापत्राणि वितरन्ति प्राप्तविवरणस्य च डिजिटाइजेशन कार्यं कुर्वन्ति। मुख्यनिर्वाचनाधिकारी नवीनमहाजन इत्यनेन उक्तं यत् एकनवत्युत्तरदिनेऽवधि शतप्रतिशतं कार्यं सम्पन्नं कृतवन्तः प्रदेशस्य अष्टसप्तति उत्कृष्टाः बीएलओ इति अधिकारी गुरुवासरे जिलानिर्वाचनाधिकृतैः सम्मानिष्यन्ते यत् एषामस्य अभियानस्य प्रति निष्ठा परिश्रम च प्रमाणं भवति।
असौ अपि अवदत् यत् भारतीयनिर्वाचनआयोगेन voters eci gov in अस्मिन् स्थले गतस्य विशेषपुनरीक्षणस्य मतदाता सूचौ स्वनामसंबद्धसूचनां प्राप्तुं नवसर्चसुविधा आरब्धा अस्ति यस्याः अन्तर्गते मतदाता स्वनाम्ना च सम्बन्धिनः नाम्ना च आधारभूतेन गतस्य विशेषपुनरीक्षणस्य सूचौ स्वविवरणं अन्वेष्टुं शक्नुवन्ति। अस्याः नवीनस्य सुविधायाः कारणेन मतदातृभ्यः स्वानां च बीएलओ इत्यस्य च मापिङ्ग् कर्तुं महान् उपकारः भविष्यति ये च मतदाता येषां मापिङ्ग् कार्ये अद्यापि विलम्बः अभवत् तेषां कृते अपि अस्या सुविधायाः साहाय्येन मापिङ्ग् कर्तुं सुलभं भविष्यति। येषां मतदातृणां मापिङ्ग् सम्पन्ना भवति ते विशेषपुनरीक्षणस्य सम्पूर्णप्रक्रियायां किमपि दस्तावेजं दातुं न आवश्यकं भविष्यति।
मुख्यनिर्वाचनाधिकारिणा उक्तं यत् विशेषपुनरीक्षणे द्विसहस्र षट् षष्ठे वर्षे अन्तर्गतम् प्रदेशस्य सर्वासु विधानसभा क्षेत्रासु बीएलओ इत्येतैः पूर्णदायित्वेन तत्परतया च कार्यं क्रियते। गतषोडशदिने द्विसप्ततिलक्षाधिकानि गणनापत्राणि ईसिनेट् इति प्लाट्फोर्मे अपलोड् कृतानि यत् देशस्य महत्सु राज्येषु चतुश्चत्वारिंशदंशेन सर्वोत्तमं स्थानं प्राप्तम्। एषा विशेषस्य अभियानस्य उल्लेखनीया सिद्धिः अस्ति।
अग्रगण्यजिलानां विषयं निवेदयन् असौ अवदत् यत् बाडमेर इति जनपदः अष्टपञ्चाशदंशेन डिजिटाइजेशन कार्ये प्रदेशे प्रथमं स्थानं प्राप्तवान्। तथा सलूम्बर सवाईमाधोपुर धौलपुर फलोदि इत्यादयः अपि श्रेष्ठं कार्यं कुर्वन्ति।
---------------
हिन्दुस्थान समाचार