सोनपुर मेलायाम् अद्य शुभारप्स्यते खो-खोमहासंग्रामः
सारणम् , 20 नवंबरमासः (हि.स.)। विश्वप्रसिद्धः सोनपुरमेला अस्मिन् वर्षे पशुवाणिज्यस्य लोकसंस्कृतेः क्रीडाउत्साहस्य च भव्यं मंचं भविष्यति। सारणजिलाप्रशासनस्य सौजन्येन मेले खोखो क्रीडाप्रतियोगिता आयोजितुं नियोजिता या आक्रीड़ीनः क्रीडारसिकांश्च आकर्ष
खो- खो


सारणम् , 20 नवंबरमासः (हि.स.)।

विश्वप्रसिद्धः सोनपुरमेला अस्मिन् वर्षे पशुवाणिज्यस्य लोकसंस्कृतेः क्रीडाउत्साहस्य च भव्यं मंचं भविष्यति। सारणजिलाप्रशासनस्य सौजन्येन मेले खोखो क्रीडाप्रतियोगिता आयोजितुं नियोजिता या आक्रीड़ीनः क्रीडारसिकांश्च आकर्षयति। एषा बहुप्रतीक्षिता खोखो प्रतियोगिता विंशतिः नवम्बरदिनाङ्कात् आरभ्य एकविंशतिः नवम्बरद्विसहस्रपञ्चविंशत् तिथिपर्यन्तं प्रवर्तिष्यति।

द्विदिनपर्यन्तं प्रवर्तमाने अस्मिन् क्रीडामहासंग्रामे आयोजनस्थानं सोनपुरस्य डाकबंगला मैदानम् अस्ति यत् विशालत्वेन केन्द्रस्थानत्वेन च मेले सर्वदा मुख्याकर्षणम् अभवत्।

खोखो क्रीडा या भारतस्य प्राचीनतमेषु अतिवेगयुक्तेषु च क्रीडासु गणिता अस्ति सा भूमेः सुगन्धेन युक्ता लोकक्रीडेति अपि कथ्यते। अस्यां क्रीडायां शारीरिकफूर्ति उत्तमा रणनीति शीघ्रनिर्णयशक्ति टीमभावनाया च अनिवार्यत्वं प्रसिध्दम्। एषा प्रतियोगिता ग्रामीणशहरीययोः क्षेत्रयोः प्रतिभानां एकं संयुक्तमंचं दास्यति येन स्थानीयखिलाड़यः स्वप्रतिभां प्रदर्शयितुं सुदुर्लभं सुवर्णावसरं लप्स्यन्ते।

जिलाप्रशासनेन न केवलं सांस्कृतिककार्यक्रमेषु ध्यानं दत्तम् अपितु क्रीडासंवर्धनम् युवानां स्वस्थक्रियासु संलग्नता च इत्येतयोः विषये अपि दृढप्रतिबद्धता प्रदर्शिता। एतादृशैः आयोजनेषु न केवलं क्रीडामण्डलं सृज्यते अपितु स्थानीयखिलाड़यः राष्ट्रियस्तरप्रतियोगितासु सहभागाय योग्याः भवितुं अवसरं प्राप्नुवन्ति।

जिलाप्रशासनेन मेले आगतान् सर्वान् पर्यटकार्थिनः क्रीडारसिकान् स्थानीयनिवासिनश्च प्रति इयं विनयापेक्षा कृता यत् ते विंशतिः एकविंशतिः च नवम्बरदिनयोः डाकबंगला मैदानं आगत्य खिलाड़यः उत्साहयन्तु। खोखो क्रीडायाः अयं महासंग्रामः गतौ कौशले टीमभावनायां च अद्भुतं दर्शनं दास्यति। एतस्य द्विदिवसीयकार्यक्रमस्य सफलतायै सारण–जिलाप्रशासनं सहयोगयन्तु क्रीडाउत्सवस्य अस्य महत्त्वपूर्णभागिनः च भवन्तु।

---------------

हिन्दुस्थान समाचार