Enter your Email Address to subscribe to our newsletters

छत्तीसगढ़, उड़ीसा झारखंड इत्येषु सांस्कृतिक पारिवारिकसंबद्धाः शताब्दीभ्यः युक्ताः
अंबिकापुरम्, 20 नवंबरमासः (हि.स.)।
छत्तीसगढ़स्य सरगुजा जिलामुख्यालये अम्बिकापुरे गुरुवासरे आयोजिते जनजातीय गौरव दिवस समारेहे राष्ट्रपति द्रौपदी मुर्मु अवदत यत् आदिवासी संस्कृति अतीव समृद्धा सुन्दरा च अस्ति तस्याः अधिकं प्रोत्साहनम् अवश्यम्।
राष्ट्रपतिः अवदत यत् छत्तीसगढ़ राज्यं स्वस्य स्थापनेः पञ्चविंशतिवर्षाणि पूर्तानि कृतवान् तथा राज्यविकासे जनजाति समाजस्य भूमिका अत्यन्तं महत्वपूर्णा आसीत। सा भगवान् बिरसा मुंडा इत्यस्य प्रतिमायाः समक्षं माल्यार्पणं कृत्वा अवोचत यत् अस्मिन् ऐतिहासिके कार्यक्रमे सहभागी भवितुं तस्याः कृते महान् सम्मानः अस्ति।
सा अवदत यत् छत्तीसगढ़ उरीसा तथा झारखंड राज्येषु सांस्कृतिकाः पारिवारिकाश्च सम्बन्धाः शताब्दीयुगपर्यन्तं दृढाः सन्ति। रोटी च बेटी च इति एतेषां सम्बन्धाः एतेषां राज्येषु जनजातीयपरम्पराणाम् अधिकं सुदृढीकरणं कृतवन्तः। सा उक्तवती यत् एतेषां प्रदेशानां जनजातीयसमाजः स्वां विरासतां यथावत् संरक्षितवान् अस्ति यस्य कृते सा विशेषं कृतज्ञता प्रकटयति।
राष्ट्रपतिः अवदत यत् सा स्वयम् जनजातीयसमुदायात् आगता अस्ति तथा पूर्वमपि स्वसंस्कृतिं जीवितवती अद्यापि तेनैव गर्वेण जीवनं यापयति। सा अवोचत यत् आदिवासीसंस्कृति अतिशयसमृद्धा रम्या च अस्ति यस्याः अधिकप्रोत्साहनम् आवश्यकम्।
सा अवदत यत् एतादृशेषु आयोजनेषु सहभागीभूत्वा जनजातीयपरिवारैः विशेषतः महिलाभिः सह आत्मीयतां अनुभवति। सा जोरयामास यत् शिक्षा स्वास्थ्यं जलं वनं भूमिः च तथा सांस्कृतिकसंरक्षणम् अपि समाना प्राथमिकता दातव्या येन जनजातीयसमाजः दृढतया अग्रे प्रसरितुं शक्नोति।
---------------
हिन्दुस्थान समाचार