आईजीएनसीए मध्ये द्विदिवसीय वार्षिकदिवससमारोहः आरब्धः
नवदेहली, 20 नवम्बरमासः (हि.स.)। दिल्ली-स्थिते इन्दिरा-गान्धी-राष्ट्रीय-कला-केन्द्रे (आईजीएनसीए) द्विदिवसीय-वार्षिक-दिवस-समारोहस्य समुज्ज्वलः शुभारम्भः कृतः। अस्य उत्सवस्य प्रसङ्गे संस्थान-परिसरे कला-प्रदर्शनेन सह मनोहराणि संगीत-नृत्य-प्रदर्शनानि अप
आईजीएनसीए में दो-दिवसीय वार्षिक समारोह


आईजीएनसीए के अध्यक्ष रामबहादुर राय


आईजीएनसीए में दो-दिवसीय वार्षिक दिवस समारोह


नवदेहली, 20 नवम्बरमासः (हि.स.)। दिल्ली-स्थिते इन्दिरा-गान्धी-राष्ट्रीय-कला-केन्द्रे (आईजीएनसीए) द्विदिवसीय-वार्षिक-दिवस-समारोहस्य समुज्ज्वलः शुभारम्भः कृतः। अस्य उत्सवस्य प्रसङ्गे संस्थान-परिसरे कला-प्रदर्शनेन सह मनोहराणि संगीत-नृत्य-प्रदर्शनानि अपि आयोजितानि। आईजीएनसीए-विज्ञप्त्युसारम् अस्मिन् अवसरि संस्थानस्य अध्यक्षेन रामबहादुर-राय-नाम्ना ‘संस्कार-भारती’-सहकारेण कलादर्शन-प्रभागेन आयोजितायाḥ विलक्षणायाः प्रदर्शनीयाः ‘सौहार्द’ इत्यस्य उद्घाटनं कृतम्, यस्मिन् भारतस्य सांस्कृतिक-स्थलानां पण्डरपुर-वारी-यात्रायाश्च सुशोभितानि चित्राणि प्रदर्शितानि। तेन सह अन्यस्यापि विशेषस्य प्रदर्शनस्य—‘पूर्वोत्तर-भारतीय-राज्यानां सांस्कृतिक-परिदृश्ये सुषिर-वाद्यानां संरचना-स्वरूपञ्च’—उद्घाटनं सम्पन्नम्। कलादर्शन-प्रभागस्य वार्षिक-दिवस-उद्घाटन-समारोहम् आईजीएनसीए-स्य सदस्य- सचिवेन डॉ. सच्चिदानन्द-जोशी-नाम्ना अध्यक्षीकृतम्।

अस्य प्रदर्शन्याः क्युरेटरः सिक्किम-विश्वविद्यालयस्य संगीत-विभागे (बांसुरी) असिस्टन्ट-प्रोफेसरः डॉ. सन्तोष-कुमार इति। अत्र पूर्वोत्तर-भारतीय-राज्यानां विशिष्टानि वाद्ययन्त्राणि प्रदर्शितानि, यथा—सिक्किमस्य ‘लेप्चा’-वाद्यं, असमस्य बांसुरी-रूपं ‘सिफुङ्’, शहनाई-सदृशं ‘तङ्गमुरि’ इत्यादीनि अनेकानि वाद्यानि। आईजीएनसीए-स्य ‘दर्शनम्-गैलरी’ इत्यस्मिन् स्थापिताः एताः प्रदर्शन्यः 21 नवम्बरस्य सायं षट्वादनपर्यन्तं दर्शकानां कृते उद्घाटिताः भविष्यन्ति।

अस्मिन् अवसरि सेनिया-घराणस्य अन्तरराष्ट्रीय-प्रसिद्ध- सारङ्गी-वादकः उस्ताद् कमाल्-साबरी-नामकः स्वीयां अद्भुतां प्रस्तुतिṁ दत्वा उपस्थितानां हृदयानि हृतवान्। ततः संगीता-चट्टर्जी-कल्पतरु-डान्स्-एन्सेम्बल्-संघेन ‘दिव्य-रास’-नामकस्य कार्यक्रमस्य प्रस्तुति दत्ता, यया राधा-कृष्णयोः लीलाः नृत्य-संगीत-माध्यमेन सजीवम् अविदन्त। एषा प्रस्तुति आईजीएनसीए-स्य एनएमसीएम-प्रभागेन आयोजिताः आसीत्। समारोहस्य द्वितीये दिने—गुरुवासरे—डॉ. सुभद्रा-देव्या हिन्दुस्तानी-शास्त्रीय-संगीत-प्रस्तुतिः, तदा आभा-श्रीवास्तव-तस्याः समूहेन च बुन्देलखण्डस्य ‘बधाई-नृत्य’-प्रस्तुतिः भविष्यति। वार्षिकदिवससमारोहस्य प्रथमे दिने कला-संगीत-नृत्य-सांस्कृतिक-विमर्शादीनां समृद्धाः परम्पराः एकस्मिन् एव मंचे प्रस्तुताः।

अस्मिन् अवसरि विशिष्ट-अतिथयः—अभिजीत्-गोखले, प्रो. एस.के. स्वाइन, आईजीएनसीए-अध्यक्षः रामबहादुर-रायः, सदस्य-सचिवः डॉ. सच्चिदानन्दजोशी, संस्कारभारत्याः अखिलभारतीयसंगठनमन्त्री अभिजीतगोखले, सिक्किम-विश्वविद्यालयकुलपतिः प्रो. एस.के. स्वाइन, आईजीएनसीए-स्य कलादर्शनप्रभाग-अध्यक्षा प्रो. ऋचाकॉम्बोज्—इत्यादयः जनाः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता