पंत संस्थान झूंस्यां भविष्यति द्विदिवसीया राष्ट्रिया जनगणना संगोष्ठी
प्रयागराजः, 20 नवंबरमासः (हि.स.)।उत्तरप्रदेशस्य प्रयागराजे स्थितः गोविन्दबल्लभपन्त सामाजिकविज्ञानसंस्थानः नवम्बरमासस्य विंशतितमे एकविंशतितमे तिथिद्वये “समावेशी सततविकासार्थं विशालदत्तांशस्य उपयोगः” इति विषयपरम् आईसीएसएसआर-प्रायोजितं राष्ट्र्रीयसंगो
प्रयागराज में स्थित पन्त संस्थान का छाया चित्र


प्रयागराजः, 20 नवंबरमासः (हि.स.)।उत्तरप्रदेशस्य प्रयागराजे स्थितः गोविन्दबल्लभपन्त सामाजिकविज्ञानसंस्थानः नवम्बरमासस्य विंशतितमे एकविंशतितमे तिथिद्वये “समावेशी सततविकासार्थं विशालदत्तांशस्य उपयोगः” इति विषयपरम् आईसीएसएसआर-प्रायोजितं राष्ट्र्रीयसंगोष्ठीमाचरिष्यति। एतस्याः सूचना गुरुवासरे उत्तरप्रदेशजनगणनानिदेशालयस्य निदेशिका श्रीमती शीतलवर्मा इति दत्तवती।

अस्य आयोजनस्य मुख्याकर्षणं नूतनस्य जनगणना–दत्तांश–अनुसंधान–वर्कस्टेशनस्य उद्घाटनं भविष्यति। एतत् वर्कस्टेशनम् उत्तरप्रदेशजनगणनानिदेशालयस्य सहयोगेन संस्थापितम्। अस्य उद्देश्यः शोधकान् भारतस्य जनगणनायाः विशालदत्तसंग्रहस्य सुरक्षितां प्रत्यक्षां च प्राप्य प्रदानं कृत्वा साक्ष्याधारितनीतिअनुसंधानस्य संवर्धनम् अस्ति।

अस्यां संगोष्ठ्यां उत्तरप्रदेशराज्यात्, अन्तरराष्ट्रीयजनसंख्या-विज्ञानसंस्थानात् (मुंबई) च प्रतिष्ठिताः प्रोफेसराः विशेषज्ञाश्च सहभागी भविष्यन्ति। अस्य लक्ष्यं भारतस्य समृद्धदत्तांशनिर्मणतन्त्रस्य च समावेशीराष्ट्रीयनीतिनिर्माणे तस्य प्रभावीउपयोगस्य मध्ये वर्तमानां खांदं समीकर्तुम्।

एषः महत्वपूर्णः कार्यक्रमः भारतस्य दत्तसंपदः विश्लेषणार्थं आवश्यकोपकरणप्रदानं प्रति पन्तसंस्थानस्य प्रतिबद्धतां रेखांकयति। भविष्योन्मुखाः विकासरणनीतयः साक्ष्याधारिताः स्युः इति च अस्य आयोजनस्य सुनिश्चितीकरणम्। तत् अकादमिक-अनुसंधानस्य शासकीयदत्तसंग्रहप्रयत्नैः सह दृढां सहभागितां च संवर्धयिष्यति।

---------------

हिन्दुस्थान समाचार