Enter your Email Address to subscribe to our newsletters


सुलतानपुरम्, 20 नवंबरमासः (हि.स.)। उत्तरप्रदेशस्य सुलतानपुरजनपदे भाजपाप्रदेशमहामन्त्री-संगठन-धर्मपालसिंहे सरदारपटेलस्य अद्भुतं व्यक्तित्वम्, तस्याः संघर्षमयजीवनं राष्ट्रस्य प्रति तस्य अमूल्यं योगदानं च विस्तरेण प्रकाशयन् अवदत् यत् लौहपुरुषः सरदारपटेलः इतिहासस्य महानायकः सन् अद्यापि राष्ट्र-चेतनायाः केन्द्रं वर्तते। एकभारत-श्रेष्ठभारतस्य आधारं तेनैव राष्ट्रं एकसूत्रेण पिरोत्वा प्रतिष्ठापितम्।
सरदार-पटेलस्य 150वीं जयंती-उपलक्ष्ये कादीपुरे आयोजिते भव्ये यूनिटी-मार्च इति कार्यक्रमे गुरुवासरे भाजपा-प्रदेश-महामन्त्री-संगठन-धर्मपालसिंहः मुख्य-अतिथिरूपेण सहभागितां कृतवान्। समृद्ध-भीमे जनसमूहे सर्वे मिलित्वा सरदार-पटेलं स्मरन्तः एकतायाः संदेशं दत्तवन्तः। श्रीसिंहः अग्रे अवदत् यत् सरदार-पटेलेन 562 रियासताः संयोज्य यः अखण्ड-भारतः निर्मितः, स एव अद्य अस्माकं एकतायाः, शक्तेः, राष्ट्रीय-गौरवस्य च आधारशिला अस्ति। समाजस्य प्रत्येक-वर्गस्य सक्रिय-भागीदारी एव सशक्त-भारतराष्ट्रनिर्माणस्य मूलम्। अद्यतनं रन फॉर यूनिटी नाम कार्यक्रमं एतस्मात् सामूहिक-संकल्पात् संगठन-शक्तेः च प्रतीकम्।
अवन्तरेण अवोचत् यत् अद्य देशः प्रधानमन्त्रिणः मोदी-नेतृत्वे येन प्रकारेण विकासस्य सामाजिक-समरसतायाः च दिशि वर्धते, तस्याः मूलनिहिताः प्रेरणाः आदर्शाश्च सरदारपटेल एव।
क्षेत्रीयाध्यक्षेन दिलीपपटेलेन उक्तं यत् भाजपा सरदार-पटेलस्य स्वप्नस्य पूर्तिं करोति। भाजपा-जिलाध्यक्षेन सुशील-त्रिपाठीना मुख्य-अतिथिं धर्मपालसिंहम् समेत सर्वान् अतिथीन् कार्यकर्तॄंश्च अभिनन्द्य आभारः व्यक्तः। विधायक-राजेश-गौतमेनोक्तं यत् सरदार-पटेलः राष्ट्रियएकतायाः प्रतीकः इति।
विशिष्ट-अतिथि-क्षेत्रीयाध्यक्ष-दिलीपपटेलः, भाजपा-जिलाध्यक्ष- सुशीलत्रिपाठी, विधायकराजेशगौतम- इत्यादीनां नेतृत्वे जूनियर-हाईस्कूल-कादीपुरतः निर्गता एकता-यात्रा यदा पटेल-चौकं प्राप्तवती तदा मुख्य-अतिथिः अन्य-नेतारश्च सरदार-पटेलस्य प्रतिमायां माल्यार्पणं कृत्वा प्रणामं कृतवन्तः। अनन्तरं यात्रा पुरानी-बाजार्, नवीन-अम्बेडकर-पार्क्, तहसील-तिराह इत्यानि स्थानानि गमित्वा सभा-स्थलं जूनियर-हाईस्कूल-प्राप्तौ समापिता। यात्रायाः स्थाने-स्थाने पुष्प-वर्षया स्वागतं कृतम्।
जनसभां संबोधितुं मीडिया-प्रमुखेन विजय-रघुवंशिना उक्तं यत् जिला-महामन्त्री-घनश्याम-चौहानस्य संचालनस्य अन्तर्गतं आयोजिते अस्मिन् कार्यक्रमे प्रमुखतया भाजपा-प्रदेश-मन्त्री-शङ्कर-गिरिः, पूर्व-जिलाध्यक्ष-डॉ॰ आर॰ए॰ वर्मा, योगेन्द्र-प्रताप-सिंहः, एकता-यात्रा-जिला-संयोजक-धर्मेन्द्र-कुमारः, कादीपुर-सह-संयोजक-राजित-रामः, नगरपंचायत-अध्यक्ष-आनन्दजयसवालः, आनन्दद्विवेदी, सुभाषचन्द्रः, राजेश-सिंहः, मनोज-मौर्यः, लालमणि-सिंहः, भूपेन्द्र-पाठकः, सर्वेश-सिंहः, अरुण-जयसवालः, चन्दन-नारायणसिंहः, विक्की-वर्मा, दुष्यन्तसिंहः, प्रात्येशसिंहबन्टी, सर्वेशमिश्रः, श्रवण-मिश्रः इत्यादयः बृहद्-सङ्ख्यायां उपस्थिताः आसन्।
हिन्दुस्थान समाचार / Dheeraj Maithani