महादेवमहोत्सवे वालिबॉल-प्रतियोगिताया: आयोजनं, चतुर्दशसमूहनां सहभागः, श्वः भविष्यति अंतिमः क्रीडाभागः
बाराबङ्की, 20 नवम्बरमासः (हि.स.)। महादेवमहोत्सवे आयोजितायां द्विदिवसीय-वालिबॉल- प्रतियोगितायाम् आद्यदिने वालिबॉलप्रतियोगिता सम्पन्ना, यस्याम् मुख्यातिथिभूतौ ग्रामप्रधानः राजनतिवारी तथा राजस्वनिर्वाहकः विपुलकुमारसिंह: संयुक्तरूपेण प्रकक्षेपणं कृत्व
Photo


बाराबङ्की, 20 नवम्बरमासः (हि.स.)। महादेवमहोत्सवे आयोजितायां द्विदिवसीय-वालिबॉल-

प्रतियोगितायाम् आद्यदिने वालिबॉलप्रतियोगिता सम्पन्ना, यस्याम् मुख्यातिथिभूतौ ग्रामप्रधानः राजनतिवारी तथा राजस्वनिर्वाहकः विपुलकुमारसिंह: संयुक्तरूपेण प्रकक्षेपणं कृत्वा तथा क्रीडकानां परिचयं गृहित्वा उद्घाटनम् अकुरुताम्। रियाज़-अहमदस्य संयोजने आयोजितायां प्रथमदिने वालिबॉले आर.एल.बी., के.डी.सिंह-बाबू-स्टेडियम्-बदोसराय- सूरहत्गञ्ज्-मरकामऊ-महादेव-किंतूरकट्का-टिकरा-सहादत्गञ्ज्-जाहगीराबाद-रामनगरम्-जरवल् इत्येतानि चतुर्दशदलानि सहभागीनः अभवन्।

प्रथमे क्रीडाभागे आर.एल.बी.–के.डी.सिंह-स्टेडियम् मध्ये स्पर्धा जाता, यस्मिन् के.डी.सिंह-दलम् विजयी अभवत्। बदोसराय्–महादेवयोः मध्ये महादेवदलं विजयी अभवत्। किंतूर–कटका स्पर्धायां किंतूरदलम् जेतृदलं जातम्। टिकरा–महादेवयोः मध्ये टिकरादलम् विजयी जातम्। सहादत्गञ्ज्–जाहगीराबाद् मध्ये सहादत्गञ्ज् जितम्। रामनगर–जरवल् मध्ये रामनगरं विजयी जातम्। प्रथमः उपान्त्यक्रीडाभागः के.डी.सिंह-स्टेडियम्–टिकरा मध्ये जातः, यस्मिन् कठिनस्पर्धायां के.डी.सिंह-बाबू-दलम् विजयं प्राप्तवान्। द्वितीयः उपान्त्यः मरकामऊ–रामनगरयोः मध्ये अभवत्, यस्मिन् रामनगरदलम् विजयी जातम्। अन्तिमः क्रीडाभागः के.डी.सिंह-स्टेडियम्-बाराबङ्की–

रामनगरयोः मध्ये सम्पन्नः। अतीव-कठिनप्रतिस्पर्धायां के.डी.सिंह-बाबू-दलम् विजयमवाप्तवान्। मुख्यातिथिः नायब-राजस्वनिर्वाहकः विजेतृदले — के.डी.सिंह-बाबू — तथा उपविजेतृदले — रामनगर — उभययोः पुरस्कारं प्रदत्तवान्।

प्रतियोगितां सफलतया सम्पन्नां कर्तुं डॉ. आलोककुमारशुक्लः तथा मास्टर-हसीबः उद्घोषकौ आस्ताम्, तथा कमलेशयादवः, विनयकुमारसिंहः, मुन्नव्वरबेगः, गुल्शनसानू इत्येते रेफरीकर्तारः आसन्। प्रतियोगितां सफलतया सम्पन्नां कृतवन्तः सर्वे तथा विजेतारः क्रीडकाः व्यायामपरिधानं दत्वा सम्मानिताः अभवन्।

---

हिन्दुस्थान समाचार / अंशु गुप्ता