Enter your Email Address to subscribe to our newsletters

- नीतीश कुमारः बिहारस्य प्रथममुख्यमन्त्रिणः श्रीकृष्णसिंहस्य अभिलेखं भिन्नवान्।
पटना, 20 नवम्बरमासः (हि.स.)। बिहारस्य राजनैतिकस्थितिः अद्य यत्र स्थिताऽस्ति, तस्य सम्पूर्णकथा पञ्चसप्ततिवर्षपर्यन्तं मुख्यामात्यइतिहासे लिखिता अस्ति। स्वतन्त्रभारते आरम्भदिनेषु कांग्रेसस्य प्रभुत्वम्, अनन्तरं सामाजिकन्यायस्य लहरिः, अधुना च सुशासनमोडेल्—एतेषां सर्वेषां केन्द्रे ते एव मुखाः आसीत्, ये राज्यस्य दिशां निश्चितवन्तः। बिहारस्य मुख्यमन्त्रीपदे उपविष्टानां नेताओं की सूची केवलं सत्ता-परिवर्तनस्य विवरणं नास्ति, किन्तु राजनीति–समाज–जातीयसमीकरणानां उत्थान–पतनस्य जीवन्माला अस्ति।
पञ्चसप्ततिवर्षीय राजनैतिकयात्रा—कः कदा मुख्यमन्त्री आसीत्?
1946 तमे वर्षे श्रीकृष्णसिंहेन सह आरब्धा बिहारस्य मुख्यमन्त्रीपदस्य यात्रा अनेकानां उत्थान–पतनानां, प्रयोगानां परिवर्तनानां च माध्यमेन अद्य यावत् नीतीशकुमारस्य दीर्घतमशासनकालं प्राप्तवती। श्रीकृष्णसिंहः प्रायः चतुर्दशवर्षाणि नवमासपर्यन्तं सत्तायां स्थिताः, च तं आधुनिकबिहारस्य निर्माता इति मन्यन्ते।
1960–70 दशकस्य अस्थिरताकालः
दीपनारायणसिंह, कृष्णवल्लभसहाय, महामायाप्रसादसिन्हा, कर्पूरीठाकुर, अब्दुलगफूर, जगन्नाथमिश्र, रामसुन्दरदास, चन्द्रशेखरसिंह, बिन्देश्वरीदूबे, भगवत्झाऽआजाद्, एस्.एन्.सिंह इत्यादयः ये नेतारः लघुकालपर्यन्तं पदे स्थिताः, ते सर्वे सत्तासंग्रामं राजनैतिकद्वन्द्वं च प्रकाशयन्ति।
1990 तमे वर्षे लालूप्रसादयादवेण आरब्धः नवीनराजनैतिककालः
यदा लालूप्रसादयादवः मुख्यमन्त्री अभवन्, तदा बिहारराजनीतिः पूर्णतः परिवर्तिता। सामाजिकन्यायः, एम्-वाई समीकरणम्, नवीनजातीयराजनीतिः च राज्यस्य सत्तासंरचनां पुनर्निर्धारितवन्तः। 1990–97 पर्यन्तं सातवर्षाणि चतुर्मासपर्यन्तं सत्तायां स्थिताः। तेषां अनन्तरम् राबड़ीदेव्याः नेतृत्वे 2005 पर्यन्तं आरजेडीयुगः प्रवहन् आसीत्।
2005 तमे वर्षे नवमार्गस्य आरम्भः—नीतीशकुमारः
नीतीशकुमारः पथ, शिक्षा, सुशासनमोडेल् इत्येतैः सह राज्यस्य राजनीतौ स्थैर्यस्य दीर्घतमं अध्यायं लिखितवन्तः। गतविंशतिवर्षेषु सप्तवारं मुख्यमन्त्रीभूत्वा अष्टादशवर्षातिरिक्तं शासनं वहित्वा बिहारस्य दीर्घतमशासनसम्पन्नः नेता अभवन्। बिहारराजनीतेः त्रयः मुख्यस्तम्भाः
१. श्रीकृष्णसिंहः—स्थापनाकालः
दीर्घकालपर्यन्तं निर्बाधसत्ता
उद्योग–शिक्षा–प्रशासनस्य आधारशिला राजनैतिकस्थिरतायाः स्वर्णकालः
२. लालूप्रसादयादवः—सामाजिकन्यायकालः
नवत्य दशकस्य अजेयशक्ति
एम्-वाई समीकरणस्य उत्कर्षः
संगठनात्मकपकड् तथा करिश्मा
३. नीतीशकुमारः—सुशासनविकासकालः, दीर्घतमशासनकालः गठबन्धनराजनीतेः कुशलतमः कर्ता, शासनस्थिरता, विधिव्यवस्था, आधारभूतसंरचना
एते त्रयः स्वस्वकाले सर्वशक्तिमन्तः इव दृश्यन्ते, किन्तु स्थैर्य–नीति–कालपरिमाणेषु नीतीशकुमारः सरेषु श्रेष्ठः जातः।
महत्तम-अभिलेखः : नीतीशकुमारस्य ‘विकासयुगः’
2005 तः आरभ्य नीतीशकुमारः राज्यराजनीतिं स्वशर्तैः अधिष्ठितवन्तः—कदाचित् भाजपा सह, कदाचित् विपक्षे, कदाचित् महागठबन्धने। सर्वासु परिस्थितिषु सत्ताकेंद्रे एव स्थितवन्तः।
लघुकालाः—अस्थिरतायाः युगः
1960–80 दशकयोः बिहारस्य सत्ता निरन्तरं परिवर्तिता। दीप नारायणसिंहः 18 दिने, नीतीशस्य प्रथमकालः 7 दिने, बी.पी.मण्डलः 4 मास, कर्पूरीठाकुरस्य द्वौ लघुकालौ—इत्यादयः दृष्टान्ताः जातीयराजनीतिः, अस्थिरता, केन्द्र–राज्यखींचतानं च दर्शयन्ति।
पुनः नीतीशस्य नेतृत्वे बिहारः
2025 तमे वर्षे पुनः एनडीए सह सत्तायां आगत्य नीतीशकुमारः पुनरपि दर्शितवन्तः—बिहारराजनीतौ तेषां प्रासंगिकता अद्यापि अपरिवर्तिता अस्ति।
नीतीशेन दीर्घतमं स्थिरशासनमोडेल् निर्मितम्
बिहारस्य मुख्यामात्यइतिहासः केवलं नामसूची नास्ति, किन्तु राज्यस्य सामाजिक–राजनैतिक–जातीयपरिवर्तनानां दर्पणम्। श्रीकृष्णसिंहेन आधारशिलाः स्थापिताः, लालूप्रसादेन सामाजिकसमीकरणम् परिवर्तितम्, नीतीशकुमारेण दीर्घतमं स्थिरशासनमोडेल् निर्मितम्। एतानि त्रीणि युगानि मिलित्वा बिहारराजनीतेः सम्पूर्णइतिहासं निर्मितवन्तः।
-----------------
हिन्दुस्थान समाचार / अंशु गुप्ता