बिहारस्य प्रथममुख्यमन्त्रिणा श्रीकृष्णसिंहेन स्थापत्यकालः पुनरपि नीतीशेन अनुवर्त्यते किम्?
- बिहारराजनीतौ पुनः दीर्घकालीन नेतृत्त्वस्य प्रतिध्वनि उत्थिता। पटना, 20 नवम्बरमासः (हि.स.)। बिहारराजनीतौ पुनः स्थिरता, दीर्घकालीन शासन च सुशासन इत्यादीनां चर्चायाः केन्द्रे स्थितम् अस्ति। प्रदेशसत्तायां उच्चावचः सङ्घटनपरिवर्तनानां च चक्रव्यूहः मध
नीतीश कुमार और श्रीकृष्ण सिंह की फाइल फोटो।


- बिहारराजनीतौ पुनः दीर्घकालीन नेतृत्त्वस्य प्रतिध्वनि उत्थिता।

पटना, 20 नवम्बरमासः (हि.स.)। बिहारराजनीतौ पुनः स्थिरता, दीर्घकालीन शासन च सुशासन इत्यादीनां चर्चायाः केन्द्रे स्थितम् अस्ति। प्रदेशसत्तायां उच्चावचः सङ्घटनपरिवर्तनानां च चक्रव्यूहः मध्ये एषः प्रश्नः प्रवर्तते यत् – किम् मुख्यमंत्री नीतीश कुमारः बिहारराज्ये स्वातन्त्र्यभारते प्रथम मुख्यमंत्री डॉ. श्रीकृष्णसिंहस्य स्थाप्यते यथा स्थिरशासनस्य कालम् पुनः आनयितुं समर्थः भविष्यति?

श्रीकृष्णसिंहः : १४ वर्षाणि ३०४ दिनानि – अभूतपूर्व स्थिरता

वर्षे १९४६ तः १९६१ पर्यन्तं निरन्तरं सत्तायां स्थितः डॉ. श्रीकृष्णसिंहः बिहारराज्यस्य राजनीत्याः इतिहासे दीर्घकालीन मुख्यमंत्री इत्येव मान्यते। तस्य कार्यकालः प्रशासनिकदृढता, औद्योगिकविकासं च राजनैतिकस्थिरतां च प्रदत्तवान्, यत् अद्यापि ‘गोल्डन पीरियड्’ इत्यभिधीयते। अतः यदा बिहारराजनीत्यां स्थिरनेतृत्वस्य चर्चाः क्रियन्ते, तस्य छविः अग्रे दृश्यते।

नीतीशकुमारः : १८ वर्षाणि – राजनीत्यां प्रभावशाली मुखम्।

नीतीश कुमारः यद्यपि कतिपय कार्यकालेषु इस्तीफे, सङ्घटनपरिवर्तने च बाधिताः, तथापि २००५ तः २०२४ पर्यन्तं बहुधा बिहारसत्तायाम् तथा सत्ताधारी केन्द्रे स्थितः। सुशासनबाबुः इत्यस्य छवि, सामाजिकन्यायस्य नवव्याख्या च विकासराजनीतिः तं विगते द्वादशे दशकयोः निर्णायकमुखं कृतवान्। राजनीतिकविश्लेषकाः अभिवदन्ति – श्रीकृष्णसिंहस्यानन्तरं नीतीशस्य प्रभावः सर्वाधिक स्थिरः व व्यापकः।

स्थिरता अन्ववेषणम बिहारम् – इतिहासः पुनरावृत्तिम् अनुगच्छति वा?

पिछले षष्टिवर्षाणि बिहारराजनीत्यां तादृशः नेता नासीत् यः श्रीकृष्णसिंहवत् निरन्तरं दृढं नेतृत्त्वं प्रदत्तवान्। लालुप्रसादयादवस्य पञ्चदशवर्षीयं कालः सामाजिकपरिवर्तनस्य प्रतीकः, किन्तु राजनीतिक-अस्थिरता अपि सम्बद्धा आसीत्। नीतीशकुमारः विकासं, विधि-व्यवस्था च प्रशासनिकपरिष्काराणां केन्द्रे स्थाप्य दीर्घकालिकरेसे स्वतः स्थापितवान्। इदानीं यदा बिहारराजनीतौ पुनः स्थिरता, सुशासन च चर्चिताः, राजनीतिकपरिषरेषु स्वाभाविकं रूपेण तुलना प्रवर्तते – किम् नीतीशः श्रीकृष्णसिंहवत् बिहारं पुनः स्थिरनेतृत्वस्य नूतनअध्यायं दास्यति वा?

जनसामान्यस्य अपेक्षाः च राजनीतिकसङ्केताः

लोकसभाचुनावानन्तरं २०२४, बिहारराजनीत्यां नूतनसमीकरणानि निर्मितानि, ये नीतीशं पुनः केन्द्रे स्थापयन्ति। नेतृत्वकौशलं, प्रशासनपरिग्रहः च दृष्ट्वा कतिपय राजनीतिकविश्लेषकाः मन्यन्ते – बिहारः पुनः दीर्घकालीनशासनमोडेलस्य मार्गे अग्रे गन्तुं शक्नोति। विरोधपक्षः तर्कयति – अद्यकालः १९५०-६० दशकवत् नास्ति, अतः श्रीकृष्णसिंहवत् स्थिरता प्राप्तुं कश्चन नेता सुलभः न भविष्यति। समर्थकाः च मन्यन्ते – जनता स्थिरपरिस्थितिं, स्पष्टनेतृत्वं च इच्छति, नीतीशः एषा अपेक्षायाः केन्द्रः भवति।

बिहारः पुनः स्थिरनेतृत्वमार्गे – नीतीशः श्रीकृष्णसिंहयुगस्य अग्नः अध्यायं लिखेयुः वा?

बिहारराजनीत्यां स्थिरतायाः खोजः नवीनः न, किन्तु अद्य आवश्यकता पूर्वतः अधिकं अनुभूतिः। इतिहासः साक्षी – श्रीकृष्णसिंहः बिहारं दृढतया स्थापयामास, तस्य स्थिरतां पुनः लब्धुम् अवसरः अद्य अपि प्राप्तः। समयः एव निर्णीयते – किम् नीतीशकुमारः तस्य विरासतम् अग्नः अध्यायं दास्यति वा बिहारं नूतनमुखस्य प्रतीक्षां करिष्यति। राजनीति-उतार-चढावयुक्ते भूमौ प्रश्नः एव यः – किम् नीतीशः पुनः श्रीकृष्णसिंहवत् स्थिरतायाः स्वर्णकालं आवर्तयिष्यति वा?

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता