गोमतीनगरे २१ नवम्बरदिनाङ्के दशदिवसीयः खादीमहोत्सवः प्रारभ्यते
सहारनपुरतः कलाकृतियुक्त-काष्ठफलं, भदोहीनिर्मिता पाटिकाः, अमरोहात् उत्कटिकाः सदरी च, सीतापुरतः भूमिपट्टिका तथा प्रक्षालनवस्त्रं, वाराणस्याः रेशमी-साटिकाः—सर्वं उपलब्धं भविष्यति। लखनऊनगरम्, २० नवम्बरमासः (हि.स.)। राज्ये स्थानीय-उद्यमितायाः संवर्धनाय
प्रतीकात्मक फोटो


सहारनपुरतः कलाकृतियुक्त-काष्ठफलं, भदोहीनिर्मिता पाटिकाः, अमरोहात् उत्कटिकाः सदरी च, सीतापुरतः भूमिपट्टिका तथा प्रक्षालनवस्त्रं, वाराणस्याः रेशमी-साटिकाः—सर्वं उपलब्धं भविष्यति।

लखनऊनगरम्, २० नवम्बरमासः (हि.स.)। राज्ये स्थानीय-उद्यमितायाः संवर्धनाय, परम्परागत-कलानां खादी-आधारित-उद्योगानां च नूतन-विपण्याः उपलब्ध्यै, ग्राम्यात्मनिर्भरतासुदृढीकरणाय च १० दिवसीयः खादीमहोत्सवः केन्द्रीयसंस्कृतविश्वविद्यालये गोमतीनगरलखनऊस्थाने आयोजनं क्रियते। अयं महोत्सवः २१ नवम्बरतः ३० नवम्बरं यावत् भविष्यति। तस्मिन् खादी, ग्रामोद्योगः, हस्तशिल्पम्, स्थानीयकलाः च एतेषां समृद्धवैभवं महतः मंचे प्रदर्श्यते।

महोत्सवस्य औपचारिकम् उद्घाटनं सूक्ष्मलघुमध्यमउद्यम, खादीग्रामोद्योग, रेशमोद्योग, हथकरघवस्त्रोद्योगविभागस्य मन्त्री श्री राकेशसचानेन विरचितं भविष्यति। अस्मिन् अवसरे प्रान्तस्य विविधान् जनपदात् आगताः १६० अधिकाः उद्यमिनः इकाइश्च स्वस्ववस्तूनां प्रदर्शने विक्रये च भागं ग्रहितुम् आगमिष्यन्ति। प्रदर्शनायां सहारनपुरस्य नक्काशीदार-काष्ठफलं, भदोही-पाटिकाः, अमरोहा-उत्कटिकाः सदरी च, सीतापुर-भूमिपट्टिकाः प्रौञ्छवस्त्रं च, वाराणसीरेशमीसाटिकाः, प्रतापगढ़स्य आमलकोत्पादाः, लखनऊनिर्मिता राजमधु, मृत्तिका-कलापदार्थाः, बीकानेरी-पर्पटः, चर्मोत्पादाः, पारम्परिकोत्तरीयप्रावारकः, वस्त्राणि बहवः स्वदेशी-उद्योगाधारितोत्पादाश्च उपलब्धाः भविष्यन्ति।

महोत्सवकाले चयनित-उद्यमिनः लाभार्थिनश्च सम्मानिताः भविष्यन्ति। राज्य-लस्तरीये उत्कृष्टइकाइभ्यः पुरस्काराः प्रदानाः भविष्यन्ति। ५–५ चयनितलाभार्थिभ्यः दोना-मेकिन्ग्-यन्त्रं, पॉपकॉर्न्-यन्त्रं, हनी-बॉक्स् च, चत्वारः लाभार्थिनः विद्युत्-चालित-चक्रं, एकस्मै पग्मिल्-यन्त्रं च वितरितं भविष्यति। एषा योजना ग्राम्य-उद्यमेभ्यः श्रेष्ठसाधनानि, आधुनिकार्थ-उपकरणानि, प्रगतये अवसरांश्च दास्यति।

राज्यसर्वकारस्य प्रवक्त्रा उक्तं मुख्यमन्त्री योगी-आदित्यनाथस्य दृष्टिकोणानुसारं खादीमहोत्सवः २०२५ केवलं ग्राम्य-उद्योगानां प्रोत्साहनस्य माध्यमं न, अपि तु स्वदेशी-उत्पादानां संवर्धनस्य, शिल्पिनां सम्मानस्य, स्थानीयार्थव्यवस्थायाः बलेन निर्माणस्य च महत्त्वपूर्णं पादपक्षं भवति। एतत् आयोजनम् उद्यमिनां नवोन्मेषं व्यापारविस्तारं नूतनावसरान्च उद्घाटयिष्यति।

---

हिन्दुस्थान समाचार / अंशु गुप्ता