उद्भूयमानाः समुद्रीपरिस्थितीः वीक्ष्य नौसेना प्रमुखः अमेरिकीभ्रमणे मुख्यवार्ताः अभवन्
- अमेरिकी नौसेनायाः वरिष्ठ अधिकारिभिः सह समुद्री सहयणोगं दृढीकर्तुं चर्चा नवदिल्ली, 20 नवंबरमासः (हि.स.)।अमेरिकादेशस्य अधिकृतयात्रायां स्थितेन भारतीयनौसेनाध्यक्षेन एडमिरल दिनेशकुमारत्रिपाठिना समुद्रीयसहयोगस्य सुदृढीकरणविषये अमेरिकीयनौसेनायाः वरिष
अमेरिकी दौरे में वार्ता करते नौसेना प्रमुख एडमिरल दिनेश के त्रिपाठी


- अमेरिकी नौसेनायाः वरिष्ठ अधिकारिभिः सह समुद्री सहयणोगं दृढीकर्तुं चर्चा

नवदिल्ली, 20 नवंबरमासः (हि.स.)।अमेरिकादेशस्य अधिकृतयात्रायां स्थितेन भारतीयनौसेनाध्यक्षेन एडमिरल दिनेशकुमारत्रिपाठिना समुद्रीयसहयोगस्य सुदृढीकरणविषये अमेरिकीयनौसेनायाः वरिष्ठाधिकारीभिः सह विस्तीर्णा चर्चा कृता। अस्याः वार्तायाः फलरूपेण नूतनसमुद्रीयसुरक्षाचुनौतीनां परिप्रेक्ष्ये खुफियासूचनाविनिमयस्य संयुक्तनवोन्मेषस्य प्रौद्योगिकीहस्तान्तरणस्य प्रशिक्षणस्य च भारतीयअमेरिकनौसेनयोः अन्तर्संचालनस्य अवसराः विस्तारिताः।

द्वादशदिनाङ्कात् सप्तदशदिनाङ्कपर्यन्तं अमेरिकायात्रायां एडमिरल दिनेशकुमारत्रिपाठिना फोर्टलेस्ली जे मॅक्नियर स्थितं नेशनलडिफेन्सयूनिवर्सिटी इति संस्थानं भेट्टम् कृत्वा तस्याध्यक्षेन वाइसएडमिरल पीटर ए गार्विन् इत्यनेन सह संवादः कृतः। अस्यां वार्तायां व्यावसायिकसैनिकशिक्षणम् उभयोरपि रक्षा बलयोः उच्चशैक्षणिकसंस्थाभिः सह सम्बन्धबलवद्भवनम् अन्तरराष्ट्रीयफलो तथा सैन्यप्राध्यापकाणां प्रशिक्षणविनिमयः भारतीयअमेरिकरक्षा सम्बन्धानां सुदृढीकरणम् च मुख्यविषयाः आसन्।

एतेन सह नौसेनाध्यक्षेन आइजनहावर्स्कूल नेशनलवारकॉलेज तथा कॉलेजऑफ इन्फॉर्मेशन एंड साइबरस्पेस इत्यत्र शिक्षा प्राप्तुं नियुक्तैः भारतीयअधिकारीभिः अपि चर्चा कृता।

यात्राकाले एडमिरल दिनेशकुमारत्रिपाठिना नौसेनासचिवेन जॉन सी फेलन इत्यनेन युद्धनीतिघटनाविभागस्य अवरसचिवेन एल्ब्रिज कोल्बी इत्यनेन च सह भेट्टिः कृता। ते वाइसएडमिरल यवेटेडेविड्स नौसेनायाः संचालननियोजनरणनीतिविभागस्य उपप्रमुखः स्टीवपैरोडे नौसेनाखुफियाविभागस्य उपनिदेशकः रियरएडमिरल रेमण्ड पी ओवेन्स नौसेनान्ताराष्ट्रीयकार्यक्रमकार्यालयस्य निदेशकः इत्यादिभिः सह अपि मिलित्वा समुद्रीयसहयोगस्य सुदृढीकरणम् रक्षा उद्योगन्यूनाधिक्यस्य संवर्धनम् नूतनचुनौतीनां बोधः सूचनाविनिमयः समुद्रीयक्षेत्रजागरूकता च विषये चर्चाम् अग्रे नीतवन्तः।

अतिरिक्तरूपेण क्षेत्रीयसुरक्षागतिकतायाः विषयाः विकसितमनोर्वर्तनशीलस्य इंडोपैसिफिकप्रदेशस्य संरचना समुद्रीयसाझेदारी परस्परबोधस्य वर्धनम् सुरक्षितस्थिरनियमाधारितइंडोपैसिफिकप्रदेशस्य संरक्षणम् च विषयाः अपि चर्चिताः।

एडमिरल दिनेशकुमारत्रिपाठिना डिजास्टरमैनेजमेंट ह्युमेनिटेरियनअसिस्टेन्स इत्यस्य केन्द्रम् अपि निरीक्षितम्। तस्मै केन्द्रस्य दूरदृष्टिः कार्यरेखाः क्षमता विकासप्रयत्नाः क्षेत्रीयसहयोगस्य योजनाः च विस्तरेण प्रदर्शिताः।

तेन अमेरिकीयनौसेनायाः अद्यतनप्रविधियुक्तानां आर्लेबर्कवर्गीयानां क्षेपणास्त्रसञ्चालितनाशकनौकानां निरीक्षणं कृतम्…

-------------

हिन्दुस्थान समाचार