Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 21 नवंबरमासः (हि.स.)।देशे उन्नतटीकानां स्वदेशिनिर्माणं प्रवर्धयितुं आयातेषु निर्भरतां न्यूनीकर्तुं च प्रौद्योगिकीविकासमण्डलेन (टीडीबी) नवीमुम्बई-नगरस्य टेक्इन्वेन्वेन्शन लाइफ केयर लिमिटेड् इत्यस्मै १६-वैलेंट-न्यूमोकोकल-संयुग्मित-टीकायाः (पीसीवी-१६) स्वदेशीय-उत्पादनार्थं व्यावसायिक-परिमाणस्य cGMP-सुविधां स्थापयितुं वित्तीयसहायता प्रदत्ता अस्ति केन्द्रीयविज्ञानप्रौद्योगिकीमन्त्रालयस्य अनुसारं पीसीवी-१६ टीका १६ विशिष्टेषु न्यूमोकोकलसेरोटाइपेषु आधारितः अस्ति ये भारते अन्येषु च न्यूनमध्यम-आय-देशेषु आक्रामक-न्यूमोकोकल-रोगेण, रोगाणुनाशक-प्रतिरोधेन, उच्च-मृत्यु-जोखिमेन च सम्बद्धाः सन्ति त्रयोदश सेरोटाइप्स् वैश्विकटीकामञ्चस्य मेलनं कुर्वन्ति, यदा तु अटीकाकृतसमूहानां उदयमानधमकीनां विरुद्धं व्यापकं रक्षणं प्रदातुं त्रयः उदयमानाः सेरोटाइप्स् 12F, 15A, 22F च समाविष्टाः सन्ति कम्पनी फरीदाबादनगरे स्वस्य बीएसएल-२ सुविधायां प्रारम्भिकं टीकासंशोधनं कृतवती, अनन्तरं नवीमुम्बईनगरे जीएमपी-अनुरूपं उच्चसुरक्षायुक्तं अनुसंधानविकासकेन्द्रं होराइजन् इत्यत्र विस्तारितवती डिजाइनस्य प्रक्रियायाश्च रक्षणार्थं भारतीयपेटन्टम् अपि दाखिलम् अस्ति । टीडीबी इत्यस्य समर्थनेन इदानीं परियोजना पूर्णपरिमाणस्य उत्पादनस्य दिशि गमिष्यति, देशस्य टीकास्वावलम्बनं सुदृढं करिष्यति, बहुसंयोजकमञ्चानां भविष्यस्य विकासस्य मार्गं प्रशस्तं करिष्यति च। TechInvention Lifecare इत्यनेन १५ तः अधिकाः पेटन्टाः प्राप्ताः, भारतस्य प्रथमः ६-इन्-१ मेनिन्गोकोकल-संयुग्मित-टीका सहितः अनेकेषु स्वदेशीय-टीका-परियोजनासु कार्यं कुर्वन् अस्ति टीडीबी सचिवः राजेशकुमार पाठकः अवदत् यत् पीसीवी-१६ इत्यादीनां उच्चप्रभावशीलतायाः अग्रिमपीढीयाः टीकाप्रौद्योगिकीः भारतस्य राष्ट्रियतया सज्जतां सुदृढां करिष्यन्ति। कम्पनीयाः प्रवर्तकाः अवदन् यत् टीडीबी-समर्थनेन बृहत्-परिमाणेन, किफायती-उत्पादनेन त्वरितता भविष्यति तथा च भारतस्य विकासशील-देशानां च व्यापक-कवरेज-युक्तानि टीकाः प्रदातुं साहाय्यं भविष्यति।
---------------
हिन्दुस्थान समाचार