Enter your Email Address to subscribe to our newsletters

अरुणकुमारदीक्षितः
राष्ट्र-विरोधिनः शक्तयः पुनः सक्रियाः सन्ति। ते शान्तिं न रोचन्ते। तान् हिंसैव आनन्दयति। ते हिंस्राः सन्ति। आक्रमकाः। रक्त-पिपासवः। तेषाम् आक्रमणानि शताब्द्यः यावत् निरन्तरं प्रवृत्तानि। ते किञ्चित्कालं विरमन्ति, पुनः गोलक-अस्त्र-शस्त्र-व्यवस्थां कुर्वन्ति। बमकैः भारतं रक्तरञ्जितं कुर्वन्ति। निर्दोषानां जनानाम् हत्याः कुर्वन्ति।
गत 11 नवम्बर दिवसे दिल्ली-नगरस्य ऐतिहासिकलालकिल्लस्य समीपे बम-विस्फोटेषु 13 परं निर्दोष-नागरिकाः मृताः। 32 जनाः आहताः। जम्मु-प्रदेशस्य नौगामेऽपि बम-विस्फोटेन जनानां मृत्यवः अभवन्।
भारत-विरोधिनी एषा गतिविधिः प्राचीनकालादेव प्रवहति। नामानि परिवर्तन्ते, किन्तु तेषां लक्ष्यं भारतं “दारुल्-हरब्” कर्तुमेव। भारत एव न, अपि तु समग्रे जगति ते आतङ्क-आक्रमकाः वर्तन्ते। तेषां जिहादी-विचारः हिंसातः एव जातः, च जन्मनः गुणसूत्राणि सामान्यतः न विनश्यन्ति। एते आक्रमणानि सिन्धु-मार्गेण 712 ईसवीय-वर्षात् भारतम् प्रति प्रवृत्तानि। वयं सर्वे भारत-जनाः प्रतिदिनं शान्ति-पाठं कुर्मः। भोजनेऽपि शान्ति-पाठेन एव आरभामहे। ते तु भोजनम् अपि हिंसया आरभन्ते। तेषां हिंसा भारतस्य विरुद्धं निरन्तरं युद्धमेव। वयं सहिष्णवः। वयं प्राचीना शान्तिवादिनः। वयं सर्वे राष्ट्रवादी, समाजवादी, बहुजनवादी, इति सर्वं ततोऽनन्तरम्; ते तु जिहादी-आतङ्कवादी। विभिन्न-रङ्ग-भाषा-भाषिणः सन्ति। तेषां भारत-विरोधी धर्मः जिहादः। एषा “दारुल्-हरब्” नाम्नी कुकृत्य-प्रवृत्तिः। ते मन्यन्ते—अस्य निन्दितस्य पापवत् कर्मणः परिणामरूपेण अल्लाह् तान् जन्नतं दास्यति। जन्नत्-सप्नानि दर्शयित्वा आतङ्क-संस्थाः स्वस्य हिंस्रम् परिवारम् वर्धयन्ति। बहवः जनाः एतत् न मन्यन्ते।
भगवान् गौतमबुद्धः, महावीरः च निरन्तरं शान्ति-अहिंसयोः उपदेशान् दत्तवन्तौ। तयोः देशनाः अद्यापि उपादेयाः। भारत-जनाः तयोः शान्ति-अहिंसां जीवन-शैलीं कृतवन्तः। महाभारत-युद्धानन्तरं तादृशः युद्धः पुनः पृथिव्याम् न जातः। तदनन्तरं भारतं निरन्तरं शान्ति-यात्रायां चलति। वयं शान्त्याः अभीप्सां जनयामः। वयं वसुधैव-कुटुम्बकमनः। निष्कपटः, निश्छलः, सौम्यः, वात्सल्यपूर्णः समाजः निर्मीयते इति विश्वस्मः। किन्तु आतङ्कवादी, पृथक्वादी च अस्माकं प्रेम-रसः न पश्यन्ति। तेषां दृष्टौ वयं भारत-जनाः काफिर् एव। काफिर्-सम्बन्धे तेषां विचारधारा हननाय एव। ते स्व-कर्तव्येषु तिष्ठन्ति। ते मन्यन्ते—निर्दोषाणां रक्त-प्रवाहेनैव खुदा तुष्यति। किं नाम कश्चित् पैगम्बरः निर्दोष-रक्तेन तुष्यति?
समग्रे जगति इस्लामिक-आतङ्कवादस्य विषये विमर्शः वर्तमानः। सैनिकैः सह झटितानि, सैन्य-अधिकृतानां हत्याः—एतत्सर्वम् अस्ति, तथापि आतङ्क-संघाः वर्धन्ते। तेषां समीपे अस्त्र-शस्त्राणि कथं वर्धन्ते? कोऽस्य जिम्मेदारः? राष्ट्राणां मध्ये आतङ्क-कार्यम् कर्तुं एतत् विस्फोटकं कः ददाति? भारतस्य मध्ये ते कथं सफलाः भवन्ति? एतत् यक्ष-प्रश्नः। पूर्वम् अपि निःसंशयं सिद्धम् यत् आतङ्क-आक्रमणानि सांठगांठेन कृन्तानि। पुनः खुफिया-एजेंसिभ्यः प्रमाणानि प्राप्तानि यत् तन्त्रं कथं संयोजितम्। आतङ्कवादिनः विरुद्धम् कार्रवाही विषये राजनैतिक-पक्षेषु मतभेदाः। राजनैतिक-दलाः आतङ्क-आक्रमणैः न व्यथिताः दृश्यन्ते। ते चुनावम् एव सर्वोपरि मन्यन्ते, राष्ट्रं न। दलानां कृते निर्वाचने संजीवनी। निर्दोषाः विस्फोटकैः, गोलीभिः उड्डीयन्ते—एतत् तेषां कृते निन्दा-भर्त्सनया समाप्तम्। किन्तु येषां परिवाराः नष्टाः, बालकाः रोदिताः, मातरः विलपन्त्यः, शव-शकलानां सञ्चयः यः—तेषां दुःखं कः अवगच्छति? राजनैतिक-शून्य-संवेदनाशीलाः केवलं राजकार्यम् अनुसरन्ति।
जिहाद-विषये राजनैतिक-दलाः एकत्र कार्यं कुर्वन्तु, इति आवश्यकम्; किन्तु न भवति। प्रत्येकं नागरिकः ज्ञातव्यम्—आतङ्कस्य मूलकारणं किम्? आतङ्कवादी कुत्र जन्यन्ते? के तेषां संरक्षकाः? घटना-परम् ते कुत्र लीयन्ते? कस्य सहायता लाभन्ते? घटना-परम् राजनैतिक-नेतॄणां वक्तव्याः दूरदर्शनम्, वार्तापत्रेषु च भान्ति। किन्तु कार्रवाई-समये ते एव दलाः आतङ्कवादिनां पक्षे दृश्यन्ते। एतेषु दलविशेषेषु नियन्त्रणम् आवश्यकम्। कतिपये विपक्ष-दलाः कदाचित् भगवा-आतङ्कवाद-इत्येव आतङ्क-घटनाः अभिहितवन्तः—एषः मिथ्या-छद्म-कार्यक्रमः। जिहादस्य स्वरूपम् अवगन्तव्यम्। किमर्थं दलाः एतत् न बोधयन्ति? जिहादस्य सूक्ष्मतत्त्वानां अध्ययनम् कियत् अवशिष्टम्? कारणं दारुल्-इस्लाम् नेतुं तेषां लक्ष्यं स्पष्टम्। दारुल्-इस्लामः—इत्यर्थं इस्लामी-शासन-व्यवस्था; दारुल्-हरब्—यत्र काफिर-राज्यम्।
भारतस्य राजनीतिभारतीयसंस्कृतेः अनुरूपा भवितुम् अर्हति। दलानां तादृशं अधिकारं दातुं—यत् ते राष्ट्रद्रोहिभिः सह तिष्ठेयुः—अयुक्तम्। यदि भवति चेत्, अग्रे प्रबुद्ध-जनाः सर्वे च जिहादं सम्यक् अवगच्छन्तु। अद्य तु—बमः क्षिप्तः, केचन मृताः, सरकार-प्रतिपक्ष-वक्तव्यं प्रकाशितम्, द्विदिनं चर्चा, ततः समाप्तम्। जिहादी पुनः अग्रिम-आक्रमणस्य योजनां कुर्वन्ति। कदा इदं बोध्यते—“इस्लामिक-जिहादः” भारतस्य विरुद्धं युद्धम् एव? जिहादस्य विरुद्धं उन्मुक्तं संवादः कर्तव्यः। सर्वदलीय-स्तरे अभियानम् अपेक्षितम्। जिहादं विरोध्य लढितुम् आवश्यकम्।
भारतस्य मध्ये जिहादः महत् संकटम्। परिणामाः भीषणाः भविष्यन्ति। सर्वे तस्य सीमायाम् एव सन्ति—भारतस्य वा विश्वस्य च कस्य अपि राष्ट्रस्य। अद्य मन्यते—विकासेन, सुशिक्षितत्वेन हिंसा उपशमिष्यति; किन्तु न। आतङ्क-संघेषु उच्च-शिक्षिताः एव दृश्यन्ते। विकासः जिहाद-निरोधे अप्रयोजकः। यावत् उन्नतशस्त्राणि, तावत् उन्नत-जिहादः। वैज्ञानिक-विकासेन सह जिहादः वर्धते। जिहादः विचारः; तस्य विरोधि-विचारः एव तं स्थगयेत्। अन्यथा हननानि, निन्दा, विधि-निर्माणम्—एव, किन्तु जिहादः वर्धते। वर्धमान-संकट-मध्ये आशा अस्ति—यत् केन्द्र-सर्वकारः गुप्तसंस्थाः निर्देशाः दत्ताः—एतत् जालम् अन्विष्य नाशयन्तु, दोषिनः कठोरदण्डं प्राप्नुवन्तु।
(लेखकः, स्वतंत्रटिप्पणीकारः अस्ति।)
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani